पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६५
प्रमिताधिकरणम् ।

स्वीकृते सति भास्यवाचिसर्वशब्दस्य वृत्ती रूपरूपिस्पैक्रार्थसमवायिषु संकुचेदलैक्रिकतेजसे रुपादिषु मध्ये रुपमाचप्रकाशकत्वादित्यर्थः । तेन २२७ । १३ रक्तमिति । प्रकृतेः परो यः प्रत्ययस्तस्मिन्योर्थविशेषस्तस्मिन्नन्वाख्यायमान प्रत्ययाधस्तनप्रकृत्यर्थस्यास्ति प्रस्तुत्वमित्यर्थः । एवमनुकारलिङ्गब्रह्मणि सम भानप्रतिषेधं समर्थयते न तत्रेति । णिजध्याहारप्रसङ्ग परिहरति तेनेति । तत्रेति । विषये निर्दिष्टः सूर्यादेर्भानं प्रक्राशकत्तयैव प्राष्ट्रोति तत्त प्रकाशकतयेति नाध्याहाराभिप्रायमपि तु व्याख्या । श्रगृह्य इति प्रतिज्ञाय न हि गृह्यतइति हिशब्देनाग्राह्मत्वहेतुसाथकं दृयूएत्वं श्रुत्या सूचितम् ।

न तत्रेति । न तस्मिनु. ब्रह्मणि भास्ये सूर्यादये। भासक्रत्वेन न भान्त् ि । कुत्ता ऽयमस्मङ्गोचरो ऽग्निर्भाति किं बहुना सर्व जगतमेव परमेश्वरं स्वते भान्तमनुभाति । किं ब्रह्मभानादन्यञ्जडभानं यष्या दीपप्रकाशाद न्यद् घटज्ञानं नेत्याह तस्य भासेति । यथा ऽग्निसंश्लेषादये दहती त्युच्यते एवमधिष्ठानब्रह्मभासैव जगद्विभाति नान्यज्जगद्भानमित्यर्थः ।

२२८।११
शब्दादेव प्रमितः ॥ २४ ॥

अच जीवपरये: समानधर्मादर्शने ऽपि श्रुत्येर्विप्रतिपत्ति: संशय बीजमित्याह नाञ्जसेति । परिमाणविशेषवन्माचवाच्यङ्गष्ठमाचशब्ट: तद्वि शेषे श्रुतिरेव । यद्यच परमात्मा प्रतिपाद्यस्तर्हि परिमाणविशेयेो न मुख्य स्याज्जीवपक्षे ईशानश्रुतिर्न मुख्या ऽत एकच गैणता सा च क्चेंत्यज्ञाना त्संशय इत्यर्थः । प्राक् सति विषये च साधारणसमी न तद्भासयतइति विषयत्वनिषेधकस्मृत्या विषये व्यवस्थापिता तद्वत्परिमाणमपि जैवमैश्वरं वेति संशये ऽङ्गमाचं निश्चक्रर्षेत्ति निर्णात्तायैस्मृत्या जैवमिति प्रत्यवस्यान। त्संगतिः । पूर्वपक्षमाह प्रथमेति । दहरविचारेणापुनरुक्तिमाह श्रापि ? * - चेति । शङ्कानिरासः समुच्चयार्थ: । परमात्मने। ऽल्पत्वे हृत्पुण्डरीक स्यानत्वं कारणं युक्तं स्यानविशेषस्य दहरं पुण्डरीकं वेश्मति निर्दे शादिति येजना । उपाधिं संक्रीत्र्याल्पत्वात्तेरैपाधिकं तत्स्वतस्त्वनन्त


जगटभातमिति २ प. या श्रनुझत्यधिकरणं गृर्णम्

पुण्डरीकाटस्यानमिति २ पुः पाः ।