पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.६
 

२२५ । १२ लिङ्गे कथं तेजः शङ्का ऽत आह सर्वशब्द इति । द्वितीयार्थे व्याख्याति न चेति । ननु मन्त्रस्यतच्छब्दैः प्रकृतं ब्रह्म परामृश्यते ऽत आह तत्रेति । उपरिष्टात्प्रदर्शनीयं घच्यमाणमेव प्रबम्रक्ष्यन्ति* तस्य परामर्श करि प्यन्ति । रागवाचिनः शब्दातेनेति तृतीयासमर्थाद्रक्तम् इत्यर्थे ऽणुप्रत्यये। भवति । यथा काषाय: पट इति । तस्येति यष्टीसमर्थादपत्ये ऽणुप्रत्यये भवति यथैपगव इति । अनयेया: सूचयेास्तच्छब्दौ न प्रकृतार्थ तददर्शनात् । ब्रह्मण्येवेति । यदनुभानं मन्त्रे तद् ब्रह्मण्येव लिङ्गम् । तस्य भारूप इत्या दिश्रुतै। चैतन्यप्रकाशत्वसिद्धेस्तदध्यस्तसूर्यादेस्तदनुभानसम्भवात् । न तेज स्येवम्भूते तस्यालैक्रिकत्वादनिश्चित्तत्वाच वेदे । अपि च तेज:पत्रे उपास्ति कल्पनाददृष्टायै वावयं स्याद् ब्रह्मपक्षे तु प्रस्तुतस्य ज्यातिष: समर्पणा दृष्टार्थत्वमित्याह तस्मादिति । विरेराधमाहेति । अनपेक्षाद्वारकं भा स्यभासकत्वविरोधमाहेत्यर्थः । किं भाने ऽनपेदता तेजस: उत्त भासश्कत्वे इति विकल्प्य क्रमेण ट्रणयित्वा समाधते न हीति । भासमानतेजसा न तेजे। भातीति नियमाद्विरोध इत्यर्थः । आदित्यादेत्रैह्मानुक्राराभावः किं स्वत्ता विसदृशत्वादुत्त तटीयक्रियया सम्मानक्रियाऽनाश्रयत्वात् । आदद्यमनूद्य , प्रत्याह यदीति । निपवनयेारयेदहनयेयाश्च व्यभिचार इत्यर्थः । द्वत्ता यमनूद्य टूषयति श्रथेति । बह्मणः सूर्यादेश्च क्रियासाम्याभावा हेतुना साध्या: तच यदि स्वरुपसाम्याभावे हेतुत्वनेाच्येत तदा यच स्वरूपसा म्याभावस्तचा क्रियासाम्याभावे ऽसिद्ध इत्यथे: । नन्वयसि न * दहनक्रिया कथं बहूितुल्यक्रियत्वमत्त आह वहीति । एकैव दहनक्रिया वहाँ स्वत सैव तत्संश्लेषादयसि समारोपिता ऽत: क्रियासाम्यमित्यर्थः । ज्योतिषां जो तिरिति भाप्योदाहृत्युत्तिं व्याचष्ट ज्येातिषामिति । तेजेान्तरेण तु सूर्य टितेजे! विभात्तीत्यप्रसिद्धमिति भाष्ये इन्द्रियत्वमनापनेनेति विशेषणीयम् इन्द्रियेण सूर्यादिभानादित्याह अनिन्द्रियभावमिति । अय वा २२० । ८ न सूर्यादीनामिति भाष्यं व्याचष्ट सर्वशब्दस्य हीति । अलैक्रिके तेजेजावातै।


१६४ नेति नास्ति $ अनृढति नास्ति १ पु 't इत्यभिप्रेत्यातेति २ पुः पा