पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदान्तकल्यत्रै [प्र. १ पा. ३ श्राथ. ५ धारणार्थत्वं जानतैव बिन्दुरथ्याहृतः । अविनाशित्वादिति हेतेः साध्या विशेषमाशङ्कयाह अनेनेति । असिंट्टस्यापि हेते: सिद्धिनिट्रेशेन सिद्धिहेतु भूतं प्रमाणं सूचित्तमित्यर्थः । तदेव प्रमाणं दर्शयत्ति य एवाहमिति । २२३ । १९ श्राचायदशाया प्रचायंकल्पा: । न तु सम्यगाचायेास्तन्मत्तमित्ययेः । एकदेशिप्रत्यवस्थानं जीवे दहर इति पूर्वपक्षे ऽन्तर्भावयति यदीति । उक्तं हि पूर्वपति । छायावद्वा* श्रारोपेण स्वत्त एव वा देहादिवियेगमयेदयामृ ताभयत्वादि जीवस्यैवेति एतं त्वेव त्वइत्यतिस्यपुरुषानुक्रर्षणमङ्गीकृत्य इदानीं तु परामर्शस्यान्यविषयत्वेन स एवैकदेशी भूत्वा प्रत्यवतिष्ठत्तइत्यर्थः । नन्वेवं परमात्मा चेदिह निष्टिः स एवेह दहरः किं न स्यात् । अस्तु । जौवा ऽपि किं न भवेत् । अत एव अविनिगमेन पूर्वपद इत्यतीतानन्तरसू वोपक्रमे वर्णिीतं तदिहापि सूचे ऽनुसंधेयम् । नन्वतं व्याख्यास्यामीति परमात्मानं प्रतिज्ञाय कथं स्वप्रसुषुपि २ ४ । १६२ सूत्मे चतुर्थपर्याये वक्ष्यमाणे परात्मनि । अत राव व्याख्यास्यामीति मर्श जीव: परामृष्ट एव तदभेदादत् आह न खल्विति । दृष्ट संभवत्य दृष्टकल्पनानुपपत्तेर्जीवानुवादेन ब्रह्मत्ता बेध्यते नेपा.स्तविधि: । इन्द्रब्रह्म अस्य चेपाधिके जीवे ऽवछिने च नापहतपाप्मत्वादिसंभव इति मत्तम । २ थैमाह तथा हीति । सूचकेापं| परिहरति न च चस्तुत इति । ॐापा धिक्रभेदेन गुणसंक्रर इत्यर्थः । कर्मविध्युपरे,धं वारयति अविद्याकाल्पित मिति । अविद्याकल्पितं कर्तृत्वाद्याश्रित्य कर्मविधयः प्रवृत्ता इत्यच हेतु

  • छायात्मवदिति २ पु' णा . ।
परमात्मयाख्यानमिति २-३ - पा ।

| मूत्रकारं ऽपीति २ पुः । + एवमिति १ पु• पाः । $ ब्रह्मचर्यधासानन्तर्यति २ पु• पाः ।