पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६१
दहराधिकरणाम् । [उतराधिकरणां वा ।

प्रतिपेदे । एवंकारमेवं कृत्वा । न निर्ववार निधृतिं सुखं नानुबभूव । अणि अच्युपलक्षिते जाग्रति अभिप्रतीतो ऽभिप्रतीतिवान् । चतुर्थपर्यायं प्रतीकत आदते एष संप्रसाद इति । वाचुद्धिशरीराणां कार्यभूते य २२० ॥ ६ अरम्भः क्रिया ततः सम्भव यस्य पाप्मादेरपूर्वस्य स तया । जीवशदी प्रष्टव्य: किमीश्वरमेव मन्यते उत तस्य जीवप्रत्यगात्मत्वमय बा ऽभ्युपेत्ये श्वरस्य जीवप्रत्यवमच वाक्ये ईश्वरप्रतिपादनं न मन्यत इति । नद्य इत्याह पैबीपर्येति । न द्वितीय इत्याह तदतिरिक्तं चेति । रज्यां भुजङ्ग बञ्जगत्परमात्मनि विकल्पितं जीचे ऽपि द्वितीयचन्द्रघट्टेदेनाध्यस्त इत्याह तथा चेति। तृतीयं प्रत्याह एवं च ब्रह्मवतेि । श्रुत्या प्रजापतिवक्ये उक्तमित्यर्थः । भाष्ये ऽन्यसंसर्गेण आत्मने ऽभिव्यक्तिसम्भवे ऽन्यसं€र्गि स्फटिकदृष्टान्तवर्णनमयुक्तमित्याशङ्कयाह यद्यपि स्फटिकाद्य इति । जप कुसुमादिना संयुक्तं भूतलं तेन निकट एव संये।गे। येषां स्फटिकानां ते सयुक्तसंयगस्तदपत्वं तदात्मत्वम्” । तथा च व्यवधानेन संयुक्ता इत्यर्थः । प्राग्विवेकविज्ञानेत्पत्तेरिति भाष्ये वेदनाशब्दार्थमाह वदन इति । अनयू २२२ । २ तस्वरूपस्फुरणमुपसम्पतिशब्दार्थमाह तथा चेति । ननु स्वळूपाभिनिष्यसि वृत्तिः तया ऽपसारिते आवरणे पश्चाज्ज्योतिरुपसंपत्तिः तत्कथं व्यत्क्र मेधा निदेंगेऽत आह अत्र चेति । यदा च विवेकसाक्षात्कारइति । पूर्वं परोक्षज्ञानं शरीरात्समुत्यानमुक्तम् । इदानीं तस्य फलपर्यन्तत्वात्तत्फनं साक्षात्कारो ऽपि शरीरात् समुत्थानत्वनादित इति न विरोधः । नापि एतच्छायामयमिति भाष्यप्रतिबिम्बस्याक्षिपुरुपत्वेन निर्देशघारकमप्रासङ्गि कमिव प्रतिभाति तत्पूर्वपक्षितजीघदृष्टान्तनिराकरणपरत्वेन प्रकृते सङ्गम यति स्यादेतादिति । अक्षिपणीये च्छायात्मा निर्दिष्टः स्वप्नसुषुप्तिपर्यये जीवे ऽतः छायात्मदृष्टान्तेन जीवशङ्क। अहेत्य बिन्दुमध्य हृत्य व्याचष्टे अहमात्मानमिति । अहमिति शब्दोचरमित्यर्थः । ययायुतपटे हे २३ । १३ त्यवधारणथं निपातः । नैव जानातीत्यर्थः । सुने चैतन्यस्य स्फुरणात्स र्वया ऽऽत्मभाननिषेध न युक्तो ऽत औपाधिकस्फूर्तिनिषेधाय निपातस्यावः


- तटात्मत्वमिति नास्ति २ ब + निराकरणेति नास्ति ९ पु॥ ३ पु• ब४शेधितम । ९९