पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५५
ईक्षतिक्रर्माधिकरणम् ।

प्रैठप्रेष वाटः । संभवति तु प्रारिभिधानानुरक्ताभिधेयस्य तत्प्रकृत्तिकत्वे प्रकृतिविकाराऽनन्यत्वेन प्रलयावस्थवर्णेषु स्थैल्यादिप्रामेरिति ।

प्रपञ्चाधिष्ठानत्वमाचाभ्युपगमाद् ब्रह्मणः प्रशासनाग्रयत्वाऽयेगाद्वाच स्पतिमते सा च प्रशासनादिति सूचमसंगत्वमित्ति के चित् । तन्न । रज्ज्वां भुजगवत् प्रशासनव्यापारस्याप्यारोपात् । हन्त प्रथाने ऽपि तमारोप्य तटपि प्रशासितृ किं न स्यादिति चेत् । नैतत् । चेत्तने दृष्टस्य नियन्त्व स्य जगदैश्वर्यरुपेण चैतनएव समारोपसंभवात् । न हि गजतुरगपत्तिपरिवृते राजामात्ये राजत्वमारोपित्तमिति कुडादावारोप्यते । आरोपितमपि निय न्तृत्वं ब्रह्मर्माण मुख्यमेव ग्रणञ्चुस्थित्यर्थक्रियाकारित्वादकारगत्तहस्वादिवत् । प्रधाने तु गैौणम् । तदिदमाह न च मुख्यार्थसंभवे इति ।

२०५।१८
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥

त्र्प्रम्बरवधिकाधारा त्प्रणवः पर्युदासि यः ।
तद्धो यमपरं किं वा परमित्यच चिन्त्यते ।

जने जीवे यस्मिन् स ब्रह्मलेनाक्रस्त या तत्प्रा:ि फलं यस्य ध्यानस्य तत्तथा तस्य भावस्तत्वं तत्ता हेतेरपरं ब्रह्म ध्येयमिति गम्यते । ननु परं पुरुषमभिध्यायीत परात् परं पुरुषमीच्वताइतीदतणध्यानयेरेकविषयत्वा व्या• मू, प्र. १ पा• ३ म• ११ । तृतीयाधिक्ररणान्तर्गतमिदं सूत्र म ।

  • अत्र तृतीयम् अक्षराधिझरणं संपूर्णम् । तत्र मूत्राणि ३-प्रक्षरमम्बरान्तधृतेः

१५५ प्राह अर्थेभेदत इति । ध्यानस्य परविषयत्वार्टीक्षणस्य परात्परेरा यस्त द्विषयत्वादेकविषयत्वमसिट्टमित्यर्थः । प्रयमहेतुं व्याचष्ट ब्रह्म वेदेति । २०६ । १ श्रथैभेदत इत्येतच्छङ्कातरत्वेन व्याचष्ट न चेति । अङ्गीकृत्य दर्शनस्य तत्त्वविषयत्वमीदणध्यानयेर्विषयभेद उक्तस्तदेवासिटमित्याह न चेति । ननु युतया पर्यालेाचनमिहेक्षणं तच्च तत्त्ववियमित्याशङ्कयाह न च मन नामिति । किं मननटदर्शनयेरैक्यमत्ताच मननविवक्ता । नाट् इत्याह


श्राधार इति ३ पुः या $ घर्युदासित इति ५ पुः पाः । १० १८