पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.३-४
 

रुप्यते निरूप्यते इति रुपमभिधेयं स्वार्थे धेयप्रत्यय: । अर्थे : शब्दात्मकत्वानुभवा न ताङ्गम्यत्वकृत्त: । धूमगम्यवहेस्तादात्म्यनवभासा दित्तित्वप्रयुक्तशङ्का ऽपि नेत्याह अपि चेति । ग्रथिताः संबट्टा: । विडास्ता दात्म्येन । शङ्कना पर्णनालेन । पण्णानि पर्णावयवा: । संतृणानि विद्धानि । किं तु परमात्मैवेति । धारयितुमर्हर्तीत्यनुषङ्ग । स्वरुपप्रमाणायैक्रियाः भिर्भदमाह तथा हीति । ननु डित्यो ऽयमिति नामसंभेदे ऽनुभूयते त्त श्राह न च डित्थ इति । यदाथै न शब्टात्मा तर्हि कथयमर्थप्रत्यये २०४ । १ शब्दः प्रतिभाति न हि स तदा स्वेन परेण वाचाथैते ऽत आह संज्ञा त्विति । संस्कारोद्वोधस्य संपात्त उत्पादस्तेनायात्ता प्राया गृहीतसंबन्थै पुंभि: । यत्संज्ञास्भरणामेतेि । श्रन्यहतुकम् अध्यात्मत्वहेतुकम् । ननु स्म माणसंज्ञाया: परोक्तन्वात्तद्विशिष्टो ऽर्थ: कयं प्रत्यक्षः स्यादत्। प्राह संज्ञा दीति । संज्ञिन: प्रत्यक्तत्वं स्मथैमाणा ऽपि संज्ञा न बाध्यते ।

भास्करस्त्वस्यूलमित्यादेर्वर्णेष्वाप्रनिषेधत्वानुपपत्तेरधिकरणमन्यय यामास तदनूद्य दूषयति ये त्वित्यादिना । अम्बरान्तधृतेः प्रधानं न्

यतु कश्चिदाहं भूतभविष्यदाद्याथारत्वादव्याकृतमाकाशं तया च प्रधाननिराक्रियेति । तन्न । त्या सत्युत्तरसूचवैयथ्येात् ।

आकाश इति भूताकाशाश्यस्यात्मत्वावगमात् । अपि च प्रधानस्यापि नभ श्राश्रयत्वसाधारण्यात्तद्युदासाय रुद्धिभङ्ग इति वाच्यम् । तच्चायुक्तम् । अभ , । २१ १नायामपि रुद्वै वाक्यशेयस्यप्रशास्तेर्निर्णयत्नाभादिति । न ह्यवश्यमिति ।


$ धूमे गम्ये इति ३ पुः धा. । | तादात्म्यात ५ पु' या संतृणार्नीति पाठः साधुः । श्राट र्शत्वेन तेषु सर्वेषु पुस्तकेषु उपरितनस्यैव दर्शनात् यैवेत्रापरि निवेशितम् । मु. भा• पु. द्रष्टव्यम् पृ। २०३ टि• १ ।