पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. ३ त्र्प्रधि.१-२
 

इत्याह अमृतशब्दश्चेति । द्वयेोरेकस्य च संख्येयानामुपादाने तेषां बहु त्वाद् इोकेष्विति स्यात् । नानार्थसाधारण्येन सकृदुच्चारणमिह त्वन्त्रम् एवं चावृत्तिलक्षणवाक्यभेदे व्युदस्त: । अस्य ब्रह्मणः स्वीया: शञ्दा ते इत्यर्थ । त्च त्वायत्तनवद्धावश्रवणादिति भाप्यं द्युभ्वादद्यायतनस्य" ब्रह्मत्वे सिद्धे तस्य सविशेषत्वनिरासायें त्वत्प्रधानवादनिरासानुपयेििगत्वात्प्रकृतासङ्गतमित्याशङ्क १९५ । ८ हिरण्यगर्भपूर्वपदनिरासार्थत्वेन प्रकृतेन सङ्गमयति स्यादेतदित्यादिना अप्रvथानं ज्ञानं न सर्वनामपरामर्शामिति कश्चित्तं प्रत्याह न चेति ।

यत्त केन चिटुक्तं तं जानधेत्ति ज्ञेयं प्रत्युपसर्जनं ज्ञानमेष इति नि ङ्गनिर्देशान्न चेति । तन्न । सत्यपि ज्ञेयप्राधान्यनिर्देशे ज्ञानस्य फलसाधन त्वेन गुणकर्मत्वाभावात्प्राथान्यात् । पुंलिङ्गं तु विधेयसापेक्षतमिति न किं चिदे त्वत् । तों पयसि दथ्यानयति सा वैश्वदेव्यामिदेवत्याद्वै शब्टलेता ऽप्रधा मित्याह न चेति ।

अविद्यारागद्वेषादीति भाष्ये आदिग्रहणेन प्राङ्नर्दिष्टभयमेाहा बुक्तै। । णते विद्यादय: श्रुतै। वृदयन्यिशब्दार्थ इत्याह हृदयग्रन्थि १९६ । १३ विषाटव्याख्या । परावर इति श्रुत्पिदं व्याचष्ट परामिति । भाष्ये सूचोपात्त मुक्तपदव्याख्यानाय भिद्यते हृदयग्रन्थिरित् िमन्त्रमुदाहृत्य ज्ञानादज्ञाननिवृत्तो ब्रह्मणः प्राप्यत्वमुपस्पृप्यपदार्थ इति च वक्तुं तया विद्वानिति मन्त्र उदा इतस्ततश्चोत्तरमन्त्र विद्वानित्यभिधास्यमानं ज्ञानं पूर्वमन्त्रे भिद्यतइत्यादि कर्मसंयेोगे निमित्ताथैया दृष्ट इति सापम्या निर्दिष्टम् । निष्ठा च नाथैश्चाविदद्यादे: एरेदज्ञानादिछयिलोभावे भिदद्यतइत्यादिना त इत्यभिप्रेत्ये त्याह तस्मिन्ब्रह्मणीति । उत्तरमन्त्रस्यनामरूपशब्दार्थमाह नामेति ।

१) । १८ नाव्याकृतमित्यपीति । साधारणहेतुनिर्देशाट्। अव्याकृत्वाद्याद्यि


| हेतुदर्शनादिति ३ पुः प्राः । + प्रझतेनेति नास्ति २ पु $ इति च कत्वेति । पु. या