पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
गुहाप्रविष्टाधिकरणाम् ।

भाक्त प्रादनशष्ट: स ममापीत्याह न तहीति । कस्तहँदनस्तचाह अपि त्विातेि । श्रादन इत्यनुषङ्गः । अपि चेदनशब्दस्य लाक्षणिकस्य संनिहेि तमृत्यूपसेचनपदानुसारेणैोदनगत्तविनाशित्वधर्मलक्षणार्थत्वाद् ब्रह्मच्चापल तिजगद्विनाशकर्तेश्वर: प्रतीयते न जीव इत्याह न चेत्यादिना । यदवा दद्यादनपदात् प्रथमं भाक्ता भार्तोत्ति अन्॥ह न चैादनपदादित्यादिना । श्रादनपदस्य भक्तवाचिने भाग्यमावपरत्वेन तवापि जन्यवृत्याग्रयणानद्र भ्यामितरव्यावृत्यर्थत्वं वाक्रयस्य किं न स्यादत्त आह अन्यानिवृत्तरिति । पञ्चपञ्चनखादैो हिँ मनुध्यादिनिवृत्ति: परिसंख्याफनम् । तया चानर्थनि वृत्ति: । इहान्यनिवृत्तिरनर्थिका पुरुषार्थविशेषाऽनवगमादित्यर्थः । माये पाधे: परस्यास्ति संहर्तृत्वमित्याह तथा चेति ।।

१३८।१८
गुहां प्रविष्टावात्म.नै हि तद्दर्शनात् ॥११॥

ननु लक्षणया पिबदपिबत्ता: पिबन्तावित्ति निदशेापपत्त: पूवेपदसि इट्टान्तपक्षाऽदेतेपे च वाक्यस्य निर्विषयत्वप्रसङ्गाद् श्रादेतेषायेगमाशङ्कयाह और त्सर्गिकस्येति । अयं हि आदेता पिबन्तावित्यस्य मुख्यमर्थम् औत्स गिक्रमबाध्यं मन्यते प्राकृतसुपर्णविषयत्वं च वाक्यस्य पदान्तरं कल्पयि प्यत इति मन्यते ऽत्त प्राचेतप इत्यर्थः । लक्षणां वतुं मुख्यार्थाऽयेागमाह श्रध्यात्मेत्यादिना । अन्या पात्तारै पक्षिणेो न शक्ये । कल्पयितुं चेत्तर्हि बुद्धिजीवैौ जीवपरै स्त। नेत्याह बुद्धेरित्यादिना । स्रष्टीरुपदधार्तीति १६ । ऽ समात्रायैकया ऽस्तुवत्त प्रजा अर्थीयन्त प्रजापतिरधिपत्रािसौतिस्मृभिर्भ रस्तुवत् ब्रह्मास्टजतेत्यादय: स्ऋष्यस्रष्टिमन्त्रा यानातास्तच सृष्टीरुपदधा तौति यदि स्टष्टिमन्त्रकेष्टकानामुपथाने विधानं तहींष्टकासु स्पृष्टयस्टष्टिमन्त्र कत्वविशेषस्यादद्याप्यनवगमात्सर्वा एव स्वष्टिमन्त्रकास्तच सृष्टिपादरहितमन्त्रा णामानर्थक्यं स्यात्तन्मा भूदिति स्टष्टिशब्दः स्वष्टयस्मृष्टिसमुदायं लक्षयित्वा तत्समुदायिन; सर्वान्मन्त्रान् लक्षयति ण्वमचापि बिच्छन्द: स्वार्थस्याऽबि


अत्र द्वितीयम् श्र नधिकरणं मंपूर्णम् । तत्र भूत्रे २-ऋत्ताचराचरयहणात् ह प्रकार | प्रजापतिरधिपतिर। सोटिति नास्ति ३