पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.१-३
 
१६६।१९
त्र्प्रत्ता चराचरग्रहणात् ॥९॥

यस्य मृत्युरुपसेचनम्मादनमिप्रधृतवत पूर्वमन्त्रप्रकाशितेापायवान्थया बेट् इत्यमन्यस्तट्रहित्: के वेद । थच से। ऽत्ता कारणरुये। वर्तते ते निर्विशेषमात्मानं के वेटेत्यर्थः । पूर्वाधिकरणान्त परमेश्वरस्याऽभात्कृतात्तेरिंह न सेा ऽतेति सङ्गतिः । विषयवाक्ये अतुरश्रवाद तेति सूखायेगमाशङ्कयाह अत्र चेाति । भातृत्वलक्षणमतृत्वं नाग्निपरमा त्मसाधारणम् । कथं संशय इत्याशङ्का अत्तृत्वं चेति । यदा भाक्तत्वम तृत्वं तदा न परमात्मशङ्केत्याह न च प्रस्तुतस्यापीति । तयेारन्य इति । जीवात्मनेा भेत्तृत्वप्रतिपादनाच न परमात्म्मशङ्केत्यर्थः । फलित त्रादिभेत्तृत्वं पूर्वपक्षिणा साध्यम आह ब्रह्मदत्त्रादि चेति । स्वशरीरं भागायत्तनम् । छागादि कस्य चिद्भाग्यम् । यदि न भेत्तृत्वात्संशय: कुत् १६७ । ८ स्तहत् आह श्रथ त्विति । अत एव पूर्वमुक्तं संशयमित्युक्तम् । अव च भवति संशय इति उक्तम् । भात्कृतेति । अतृतेत्यर्थः । वनितादिषु भात्तृत्वे ऽपि संहर्तृत्वाभावात् । अतृत्वस्य भात्तृत्वात्मत्वप्रसाधनेन पूर्वपद मुपपादयति श्रत्रैादनस्येत्यादिना । श्रादनस्य भेग्यत्वात्प्रयमं भेत् त्व"प्रतीतिरित्यघ संबभ्राम भारतीविलासः । न हि मुख्य श्रेदना ब्रह्मदत्ने न चेपचरितैोदनाङ्केतृत्वप्रतीति : । यदाह ।

उपमैव तिरोभूत्तभेद्धा रूपकमिष्यते ।
अलङ्कारो रुपकाख्य: कठवलोकवेरथम् ॥ इति ।

कल्पते । यथा यस्य मृगयाविनेदमृगा: परनरपत्तय इत्युक्ते दाचिय एव प्रतीयते न श्रेचियः कश्चिट् ब्राह्मण णवमिहेति । ननु प्रलये जीवनाशात्कथ वायस्य परमात्मन: संहर्तृत्वायेगात् अग्निरेव संहर्त्तत्या टु यदि त्विति । तवापि