पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.११
 

शक्रयानुवादत्वाद्वाक्यभेदस्तच कल्पित्त: । श्रवणादिविधिस्त्वनिष्टो यज्ञादिवि धिरपूर्वेत्वाद्विषमः ।

यच चित्तयधर्मविशिष्टमेकमुपासनमिति तदपि न । इह हि किं जी वप्राणा स्वधमावाशष्य पुनस्ताभ्या वाशष्ट ब्रह्मापास्यामष्यत् । उताऽरुणांक हायर्नीवत्सर्वविशेषणविशिष्टब्रलोपासनां विथाय पाष्णैिकेा जीवप्राणयास्तटु र्माणां च विशेषणविशेष्यभावा विशिष्टविधिसामथ्र्यात्प्रमीयते" इति । नादद्यः । जीवप्राणये॥: स्वधर्मान् प्रति विशेष्यत्वं ब्रह्म प्रति विशेषणत्वम् इति बेरुप्यात् । न चरम: । प्राणादीनां विप्रकीर्णत्वादेकविशिष्टप्रतीत्ययेगादिति ।

दिवेदासस्यापत्यं दैवेदासि: । धाम गृहम् । अरुन्मुखानिति । रौति यथार्थ शब्दयति इति स्ट् वेदान्तवाक्यं तच मुखं येषां ते रुन्मखा तेभ्यो ऽन्ये अरुन्मखा: । शालावृकेभ्यो ऽरण्यश्वभ्य: । अस्तित्वे चेति । प्राशुशञ्टवाच्यस्य परमात्मनेा ऽस्तित्वे प्राणानामिन्द्रियाणां नि:श्रेयसं जीव नादिपुरुषार्थसिटि: । एवमेवैता इति । पृथिव्यादीनि शब्दादयश्चेन्द्रि येषु तज्जन्यज्ञानेषु च विषयत्वेनार्पिता: प्रज्ञा बुद्धये। माचा इन्द्रियाणि प्राणे परमात्मन्यांपैतानि नेमिवद्विषया: । अरवदिन्द्रियबुट्य: । नाभिवदात्मा । तान्वरिष्ठ इति । प्राणा: किलास्मासु कः श्रेष्ठ इति निर्दिथारयिषव प्रजापतिं जगमुः । स श्राह यस्मिन् उत्क्रान्ते इटं शरीरं पापिष्ठमिव भवति स प्रेष्ठ इति । तधेयेत्ति वागादय उच्चक्रमु । तथापि शरीरमव्यग्रमवर्त्तत प्राणेविक्रमिषायां शरीरकरणेष्वनवस्यामामुवत्सु यान् श्रेष्ठंमन्यान् चतुरादीन् प्रेष्ठः प्राण उवाच प्राणापानादिभि: पञ्चधा ऽऽत्मानं स्वं विभज्यैतदिति क्रिया विशेषणमित्यमित्यर्थः । वाति गच्छतीति वानं वानमेव वाणम् । वा गतिग न्थनयेr: । अस्थिरं शरीरमित्यर्थः । तस्मादेतदेवेति । उत्थापयति शरीरा दिक्रमित्युक्यम् । अथ यथेति । अस्या जीवलनच्तणाया: प्रज्ञाया: संबन्धोनि भूत्वा सर्वा सर्वाणि भूतानि तद्दृश्यत्वेन कल्पितानि वस्तुत एकं भवन्ति अस्या गकमङ्गं फल्नरूपं चेतन्यं स्वविषयेापाधिना टूटुहट्रेचित्तवती । तस्या दुग्थाया


अधि. १५ + तन्मखे येषामिति = प. या