पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
इन्द्रप्राणाधिकरणाम् । प्रातर्दनाधिकरणां वा ।

सूच"सिट्टान्तभाष्यं दशानामित्यादि तहाचष्ट पञ्चेति । श्रुतेो भूत्तमाचा. १६० । ९ शब्दे; द्वन्द्वसमास: भूतानि च माचाश्चेति । भूतानि पृथिव्यादीनि पञ्च माचा: शब्दादय: सूत्मभूत्तानि च यज्ञेति दशेत्ययै: । प्रज्ञामाचाराणां चेति भाष्ये दशानामित्यनुपञ्जनीयं चशञ्टादित्यभिप्रेत्य व्याचष्ट पञ्च बुद्धी न्द्रियाणीति । पञ्चबुद्धय इति । पञ्चेन्द्रियजनिता बुट्टय इत्यर्थः । अचापि द्वन्द्व एव । प्रज्ञाबुद्धय: मंयन्ते शब्दादय आभिरिति मावा इन्द्रि यागिा । पूर्वोत्तरव्याख्यया: सूचार्य विभजते पूर्वमिति । उपासनाचविध्यप्रस ङ्गादिति पूर्वच व्याख्या ऽच त्वेकम्या उपासनायास्त्रिविथत्वाद् न वाक्य भेद इति व्याख्येत्यर्थः । किंमुपासनाचयविशिष्टं ब्रह्म विधीयते उत्त ब्रह्मवि शिष्टमुपासनाचयं किं वा तदनुवादेन तदाश्रित्योपासनाचयमिति । नाद्य इत्याह युक्तामिति । न द्वितीय इत्याह वाक्यान्तरेभ्यश्चेतिः । विशेषण ब्रह्मण: संनिधे प्राप्त्वाद् न तद्विशिष्टोपास्तिविधिरित्यर्थः । तत्स्तृतीय पद: परिशिष्यतइत्याह तदनूद्येति । तं दूषयत् ितस्य चेति । ब्रह्मा- , । ३५ नुवादेने॥पासनविधावकविशेष्यावशंकारादुपासनानां च परस्परमसङ्गात्प्रत्यु पास्ति विध्यावृत्यापत इत्यर्थः ।

दिवदज्ञादिवचोपासनाइयं घिधेयमत्त शकवाक्यत्वे ऽपि नानावाक्यत्वमविस् टुम् । अपि च नैव वाक्रयभेद: प्राणादिचितयधर्मविशिष्टकेोपासनविधेरि त्याडु । तन्न । यत्तः ।

अगत्या कल्यो ऽपूर्वत्वाद्वाक्यभेटे। हि धारणे ।
इन्द्र ब्रह्मातिरेकेणा नाअपूर्वार्थावधारणा ॥

उपक्रमे॥पसंहारैऋयादवगते शकवाक्यत्वे सर्वात्मत्वधिवक्षया प्राणा जीवधर्म। ब्रह्मणि स्तुत्यर्थे निद्वेिष्टा इति शक्यते येाजयितुम् । सर्वात्मत्वं च सृष्टिधात्रयसिटुं शक्यमनुवदितुं न त्वेवमुपरिधारणमन्यत: प्रमित्य


मात्रशाठ्टः इति ३ पु• था एवेतीति प्रतीकेः दृश्यते १ पुः । $ अमङ्गतत्स्राविति २ पु. या. । ! प्राकरणिकत्ये ऽपीति २ पुः पाः ।