पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
वेदान्तानां शास्त्रत्वसाधनम् ।

सिद्धस्याप्यप्रतिपित्सित्तत्वाप्रतिपिपादयिषित्वे प्रत्युत्ते । शास्रत्वं हित शासनाद् इत्येतद्दद्याचष्ट एवं चेति । प्रवृत्तिनिवृत्याश्रयणं हि शास्त्रे १०१ । १५ पुरुषार्थाय तं तु वेदान्ता अन्तरेणाप्यायासं ज्ञानादेवानयन्तीति भवन्तितरां शास्त्रार्णीत्यर्थः । तात्सिद्धामिति । तच्छब्देन तस्मादर्थन सिटुशञ्टव्यत्प त्यादि परामृशता वयमाणहेतेारसिद्धिरुडूता । ज्योतिष्टोमादिवाक्ये बाधं परिहरति विवादेति । भूतार्थविषयाणीति । न कार्यविषयाणीत्यर्थ इतरया भूतार्थप्रतीतिमाचजनकत्वसाधने सिट्टसाधनात् प्रमितिजनकत्व स्य साधने हेतेो: साध्यसमतापात्तात् । यत्तच्छब्दावपि प्रस्तुत्पभूतायें परामृ शत्प: । उपेपसर्ग: सामीप्यार्थमाह । नीत्ययं निश्चयार्थ: । सदेरर्थमाह सवासनामिति । वस्त्वक्रियाशेषं वेदान्तविषयं दर्शयितुं भाष्ये विशेष णानि प्रयुक्तानि व्याचष्ट अहंप्रत्ययेत्यादिना । भाष्ये ऽसंसारि इति त्वंप दलनच्यनिर्देश: ब्रहमति तस्य ब्रह्मत्वमुक्तम् । क्रियारहितत्वमसंसारित्वं व्यवहि तमप्यनन्यशेषत्वमुत्पादद्याद्यभावे हेतुत्वे न संबन्धयति अतश्चेति । उत्प- १०२ । ५ त्यादिभिराप्यं साध्यम् । सत्क्तवे। हि प्राङ् न विनियुक्ता: । न च हेमेन रक्ता शेषा उपयेद्रयन्ते ते न संस्कार्या इति विनियेगभङ्गे । हामप्राधान्यमिति । अनन्यशेषत्वे स्वप्रक्रारस्थत्वं हेतुत्वेन येIजयति कस्मादिति । शवं सि द्धार्थव्युत्पत्तिसमर्थनेापनिषदां ब्रह्मात्मैक्ये प्रामाण्यमुक्तम् । इदानीं भवत्व न्यच सिद्धे पुचजन्मादा सङ्गतिग्रहे। न ब्रह्मण्यविषयत्वादते न तचापनिष दिना । स्वयमप्रकाशत्वेन स्फुरत्यात्मनि समारोपित्तदृश्यनिषेधेन लक्षणया शक्यं शास्त्रण निरूषणमिति भाघ्याभिप्रायमाह यद्यपीत्यादिना ।

ननु प्रमाणान्तरमिते तथाविधस्य निषेधात्कथमात्मन्युपाधिनिषेध द्वारा लवणा ऽत्त आह न हि प्रकाश इति । भासमाने भासमानं निषेधयमि त्येतावन्न तु मानेन भासमाने इति वेयथ्यात्तदिह स्वता भात्यात्मनि तत्सा तिक उपाधि: शक्यनिषेध इति तदवच्छेदकेा ऽपि न न भासत्तइत्यन्वय: । न केवलं निषेधमुखेनैवाविषयनिरुपणमपि त्वात्मादिपदैरयिं व्यायाद्यभिधान


मात्रेति नास्ति = पु तन्न श्राहेति १ पु + तया विधिनिषेधस्य निधिादिति २ पुः । $ निषेध्यं न सु इति ३ पु• या