पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

क्रर्ता य: कर्ता स कर्मण्यधिकृत: स्वामी येा ऽधिकृत: स नियेगं स्वकी यतया बुथ्यमाने। नियेाज्य: स च तचैव वर्णितरुपे विषये भवति तस्मि त्रसति न भवतीत्यर्थः ।

&& ॥ ३ उक्तविषयत्वस्य श्रवणादावभावमाह न चैवमिति । प्रवणं हि ब्रह्मात्मनि त्वमसिबाक्यस्य तच्छब्दयुत्यादिपर्यालेनाचनया तात्पर्यावगम: । अस्य च विषयविशेषावच्छिन्नप्रत्ययस्याऽनवगमे तत्कर्तव्यत्ववेधायेगात् । अवगमे च श्रवणस्यैव जातत्वात्युन: कर्तुमकर्तुमन्यया वा कर्नमशक्य त्वात् । एवं मननस्यापि विषयविशेषनियतयुक्यालेाचनस्यावगतस्य कर्नु मशक्यत्वादिति । उपासनस्यापि ययाग्रवणमननं प्रत्ययावृतेरवगमे द्वि विारावृत्तेरवश्यम्भावाद्विधित्सित्तार्थस्य ज्ञातस्य न पुन: कर्तव्यत्वं दर्श नस्य त्वशक्यत्वं स्फटमिति । श्रन्यतः प्राप्ता इति । दर्शनार्थे कर्तव्यत्व नान्वयव्यतिरेकावगत्तान् श्रवणार्टीननुवदन्ति वचांसि त्तुङ्गतप्राशस्त्यत्नदतणया तेषु रुचिमुत्पाद्यानात्मचिन्तायामरुचिं कुर्वन्ति प्रवृत्त्यतिशयं जनयन्तीत्यर्थः । प्रकृतसिडपर्थ सिद्धे वस्तुनि वेदान्तप्रामाण्यसिद्धार्थे सिद्धे वस्तुनि सङ्ग तिग्रहविरहादि दूपयितुमित्यर्थः । उपनिषदां सिट्टवेधक्रत्वे आतिग्रे पुरुप स्येपनिषङ्गम्यत्वर्सिट्टवत्कारो भाप्ये ऽनुपपत्र इत्याशङ्क तटुपयेागिन्याय १०० । ३ सामथ्र्याट् दद्येतित इत्याह इदमत्रेति । परनरवर्तिशब्दार्थावबेाधलिङ्गस्य प्रवृते: सिट्टवस्तुन्यसंभवान्न व्युत्पत्तिरित्युक्तमु अज्ञातसङ्गतित्वेनेति । तचाह कार्यबेाधे इति । यदुक्तमर्थवत्तयेति तत्सिटपुचजन्मादिबाधे ऽपि हर्प प्रियेाजनलाभात्र शब्दानां कार्यपरत्वं नियच्छत्तीत्याह अर्थवत्तैवामिति । श्राखण्डलादीनाम् इन्द्रादीनां चक्रवालं समूहः । चैतानि शेोधितानि कन चैत्तमयानि सैवर्णानि शिल्नात्तलानि यस्य स तया । प्रमटवनानि प्रम टाभि: सह नृपांणां फ्रॉडावनानि तेषु विहारिणां संचरणशीलानां मणिम यशकुन्तानां रत्रमयपक्षिणां निनदः शब्दः । श्रभ्यपणे निकटम । प्रतिपत्रं जनकस्य पितुरानन्दनिबन्धनं पुचजन्म येन स तथेक्तिः । सिन्दूरञ्जितपु वपदाङ्गत्तः पटः पटवासः स एवापायनमुपहारा लाटाना प्रसिद्भ । महा त्पलं पदम् । श्रथैवतैवमिति श्लेाकभागं व्याचष्ट तथा चेतेि । अनेन


६७८ ८ व्युत्पत्तिसिद्रिरिति २ पुः पा• ।