पृष्ठम्:विश्वहितम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । तम्या कृतैय्याघटिका गतैव्यगतिताड़िता । षष्ठ्या ६ ० प्ताहौनयुक् तत्र स्यातां ताविष्टकालिकौ ॥ अकौनचन्द्रतःखाई ८० ग्धाः स्वस्तिथयो गताः । शेषं हारकशुद्धञ्च पृथक् षष्टि ६० हतं तयोः ॥ गताहभुति विवरै रेव्यभुक्त्यन्तरे ईरेत् । वर्त्तमानतिथेर्याता एव्या:म्युर्घटिका क्रमात् ॥ गतेष्यलब्धदण्डेन तयोर्खारघटौ पृथक् । होनाढ्या घटिका याता वर्त्तमाना तिथिर्भवेत् ॥ एवं विधुम्फुटाङ्गानि मार्कात् योगाश्च स्वाशया १०० । देशे षड़ंश युक्पञ्च ५। १० छाये खण्डा चराईजाः ॥ द्विशरौ त्रिग्रहौ खेणौ यौ नेत्रगरौ वियत् । C ३ ५२ । ८३ । ११० । ८३ ।५० I ० । मायनाकम्य चक्राद ग्राह्यं राशिमितैः फलम् ॥ तत्पञ्चदशदण्डेषु पृथक् स्वर्णमजादिकम् । होणस्वं तौलितः कार्य दिनरात्रदलं भवेत् ॥ पतं म्यात् स्वमृणं कायें वार-दण्ड - शशौनयोः । मन्दो २ | १८ नार्काच चक्रार्थात् तथार्कबाउजं फलम् || मायनार्कम्य राशि परिमितैः खण्डं ग्राह खगरानु खण्डयोरन्तर विवरेण सायनाकंम्य अंणं पूग्येत् । ३० हरेत् व्यं खडेऽन्येही मं अधिके धनं कुर्य्यात् फन्नं भवेत् तम्फलं षड्या ६० हरेत् यब्धं पञ्चदशद गंड धनम्टणं कृत्वा (मेषादिधनं कुर्थात् तुलादिऋणं काव्यं ) सन् विगुणितं दिनमानं म्यान् ॥