पृष्ठम्:विश्वहितम्.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । लब्धो विश्व १३ हताब्दयुक् गुणकरै- सुन्द्रेण वानख २३ । १ । ५ । २० विघ्नोऽ गेन्दुगुणेन्दुभि र्यमयमैस्तानै १३१७ । २२ । ४८ तोऽन्दादियुक् । स्वाभ्रत्र्यभ्रयुगांश ४०३०० केन भगतैः २००० शिष्टोविधोः स्याद् ध्रुवः ॥ केन्द्राजादिगताहयोगविमितैः ग्वण्डैर्युतःस्यात् स्फुटः ॥ चन्द्र म्फटः ॥ भूरामा ३१ स्लिरमाः ६३ युगाङ्क ९ ४ मिषुदृश् चन्द्राः १२५ रमार्थन्दवः १५६ शेलव्यानभुवो १८० मुनन्दुयमलं २१० शैलाभिनेत्राणि च २४० षड्भान्यङ्ग २०६ खवयः ३०६ शरगुणोली ३३५ षु षड्वय: ०६५ मेषादेर्गतवा- मरादिनयुता मासस्य तत् म्याद्दिनम् ॥ धुवृन्दवारादिकवारयोगादभौष्टनारो मुनि ७ शेषितः म्यात् । वारादिदिनमंख्योऽत्र स्वपढ़: सूर्य्यस्फुटो भवेत् । भुलिन केन्द्रदण्डम्य षष्ठ्यं ६० शेन विवर्ज्जितः । केन्द्रद पड़गजां ८ प्रेम विखागां १० शेन वोनितः || वारादिकः केन्द्रघटीविहौनो वारघुत्रो भास्करचन्द्रयोः म्यात् । वारध्रुवोऽजादिदिनेम युक्तः स्वर्ण चराइर्किभूजान्तराणाम् । शिष्टो नगै ७ स्तन्मितवारदण्डपलस्य कालेऽर्कविधुस्फुटौस्तः ।