पृष्ठम्:विश्वहितम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ विश्वहितम् । हारा: कुजस्यार्थनगाष्टभुपा : १६८०५ बुधस्य खाभ्राभ्रखनागकाष्टाः १०८००० हारा गुरोः स्वाभ्रखखाश्विचन्द्राः १२ ० भृगोः खशून्याम्बरखर्त्तुरामाः ३६० हाराशने: खाम्बरखा श्विशैलाः २०० शास्त्राब्दपिण्डो निजकेन्द्र निघ्नः । कुजाद्युतञ्चन्द्र खवाणत के ६ ५०१ गंजेन्द्र दिक् सप्तभि ७१०१ ४८ रङ्गराम दिक्शायकैः ५१०३६ मिद्ध गुणान्थिनेचैः २४३२४ ममुद्रवेदाम्बुधिसप्तवाणैः ५७४४४ । ‘स्वहारशिष्टः स्वखभिद्ध २४०० निघ्नः ०० स्व केन्द्र लखः खखसिद्ध २४०० शिष्टः ॥ खण्डध्रुव: स्यात् त्रियुतश्च तस्मात् २४०० कलेर्गताब्दोनिज केन्द्र निघ्नः । स्वहार शिष्टः स्ववभिद्ध २४०० निघ्नः स्व केन्द्र लन्धः खखसिद्ध २४०० शिष्टः ॥ स्वहारेण हरेत् लब्धम् प्रयोजनम् । + स्वकेन्द्रलब्धाङ्कं स्थानान्तरे स्थापयेत् तत्प्रयोजनमस्ति । लब्धशेषः बच्चा पूरयेत् स्वकेन्द्रेण हरेत् क्रमेण कर्त्तव्यम् । + खखसिडेन हरेत् लब्धमप्रयोजनम् । लब्धशेषं खखसिद्धाव् वियतः खगड ध्रुवः म्यात्। खखसिद्ध हरेत् लब्धमप्रयोजनम् । लख सिद्धहरबावशेषः खखसिद्धात् विद्युत खण्ड़ध्रुवः स्यात् ॥ केन्द्र-