पृष्ठम्:विश्वहितम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । अथ विश्वहिते मङ्गलादिग्रहस्फुटायें ध्रुवाद्यानयनं ॥ T खकुचरां८०० शकैः । शास्त्राई आशा १० गुणितो गजो ८ द्रुतः मप्ता ७ हताब्दात् युको मुनि ७ प्राब्द खिखानलां ३०० शके: । पशिष्टो मुनिना ० दिणा दिकः । योज्यो भुवामन्दगुणैर मेषूभि १ । ३८ । ५६ विवस्वतः मंक्रमणध्रुवो भवेत् ॥ कल्यब्दतोयं यदि माध्यते वियुक्गुणश्च तत्त्वेः कुकुभिर्गजाचिभिः ३।२५ । ११ । २८॥ सुमेरुलङ्कान्तर भूमिमध्य रेखास्वढंशान्तर योजनं यत् दशा १० हतं विश्व १२ हृतं पलं म्यात् तस्मिन् ध्रुवे प्राक् परयोर्धन | केन्द्र कुजम्याग्निम्खनन्द शैला: १८०३ शम्याङ्कषड़यब्धिखवेदरामाः ०४०४२६८ गुरोस्त्रिागाष्टनवाभ्रचन्द्राः १०८८८३ भृगोगा केन्दुशरा चिपचा: २२५१८ ७ भनेर्बगार्थेन्द्रियनन्द षटका: ६८ ५५७ ॥ गजहरालब्धगंषं षद्या पुरयेत् गजेन हरेत् क्रमेण कर्त्तश्यम् । + खखकुञ्जरलब्धशेषं षड्था पुग्येत् खखकुञ्जरेण हरेत् क्रमेण कर्त्तव्यम् ॥ I खखानललब्ध भेषं बद्या पुरयेत् खखानलेग हरेत् क्रमे या कर्त्तव्यम् । १ मुनिहरणे यलब्धस्तत्रामप्रयोजनम् ।