पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४१ i वाक्यं, न तु निर्विशेऽब्रह्लाःत्मैऋत्वःभिप्रायऋमित्यभिप्रेत्य त्मेत्येव तु गृह्णीयान् इति च वाक्यकार इत्युप 'सर्वस्व तन्निष्पत्त' रिति हेतुप वाक्यखण्डस्य पूर्वं पूर्वपक्षे पठितस्य सुखं स्मरणं भविष्यतीति सत्या सिद्धान्ते परित्यागः । वेदार्थसङ्ग्रहे कृत्स्नं वाक्यमुपात्तम् । अज्ञः शास्त्री पूर्व अद्वैतानुकूलतया उदाहृतमिदं पूर्ण वाक्यमपश्यमेव 'वेदार्थ - सङ्ग्रहे च बाक्यकारवचनं किञ्चिदधिकमुपान्त' मिति प्रलपति | खकीय- मन्धेषु कीर्तितत्वात् वाक्यकार आसीत् वाक्या भिवानस्तद्ग्रन्थचासी- दित्ययमङ्गीकरोति | अन्यथा बोचायनतद्वृत्तिग्रन्थाविव इमावपि शश- शृङ्गायमाणौ, केवलं अस्मत्पूर्वाचार्यैः कल्पितौ निश्शङ्कं ब्रूयान | खलनक- तीनां हि न किञ्चिद्वाच्यमस्ति । अङ्गीकृत्य जीवब्रह्म गोरभेद एव वाक्यकाराभिमत इति वाश्यते, नइति च प्रतिषेधति । ३४६ विशिष्टाद्वैतसिद्धिः महासिद्धान्ते शरीरात्मभावलक्षणतादात्म्याभिप्रायक्रमेव न तावद् वाक्यग्रन्थस्थं वाक्यान्तरमस्मिन्नर्थे शक्यते । भगवदागातु वाक्यं किम्परमिति पारशीलनीयम् । प्रामाणि काग्रेसरस्तु सः प्रथमं दाहरति - प्रदर्शयतुं प्रामाणिकैः नेत्र तदु- ब्रह्मात्मैक्त्वविज्ञानं च 'अथ योऽन्यां' इत्यादि वाक्यसिद्धम् । वयत च एतदेव 'आत्मेति तूपगच्छन्ति ग्राहयन्ति इति । तथा च वाक्यकार: 'आत्मेत्येव तु गृह्णीयान सर्वस्य तन्नि- पत्तेः' इति । इति । अत्र श्रुतप्रकाशिका - अस्यार्थस्य श्रुतिविवक्षितत्वसिद्धये सूत्रं दर्शयति वदयति चेति । .... सूत्राभिप्रायविदः वाक्यं दर्शयति - तथा चेति । तन्निष्पत्तेः तत्र कल्पितत्वा दत्यर्थः । इति । तत्त्वटीका च-