पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः ३२६ [ ३३ इत्यत्र 'दध्यादिवत्' इत्येतदिव | 'परिणामात्' इति परिणामं सूत्रकारे स्पष्टं वदति "इयं चोपादान- परिणामादिभावा न विकागभित्रायेण । अपितु यथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम्" इति स्वल्पितं स्वकीयं दर्शनं प्रवर्तयन् वाचस्पनिः सूत्रकारं खण्डयति । 'परिणामस्तु स्याद् दध्यादि- वत्' इति वदन्तं वाक्यकारं च । इद व क्यमुदाहृत्य स्वसिद्धान्तानु: गुणं वाचस्पतिर्यन्न योजयति तत्र तस्यायमभिप्रायः । तथा योजनमश- क्यम् । प्रस्फुटार्थत्व'त् । निराकरणमनपेक्षितम् । सूत्रकारे निरस्ते तद्- नुसारिणां सर्वेषां निरासस्य कैमुनिकन्यायसिद्धत्वात् ।” इति । न हि सूत्रकारखण्डनं शङ्करं गोग्यं रक्षति वाचस्पतिः | "स्वमतपरिग्रहार्थमे- कदेशमतं दृषयनि" इति आनन्दाधिकरणान्ते "इदन्त्वि वक्त- व्यम्” इतीदं भाष्यवःक्यमवनर्य, उपर सूत्राणि त्वेवं व्याख्येयानि’ इत्येतद् भाष्यवावयं “वेदसूत्रोविरोधे 'गुणे त्वन्याय्यल्पना' इति सूत्राण्यन्यथा नेतव्यानि ” इत्येवमाशयं सप्टं वदति । परिणामवादिनः सूत्रकारप्रभृतयः सर्वे प्राञ्च आचार्याः । तत्खण्डनपुरम्सरं स्वयमभिनवं विवर्तवःदं प्रवर्तयन्त तिन इत्येतद्दलम् | c) स्वमन प्रतिद्वन्दित्वात् शङ्करादिनिग्नुदाहृतानि ब्रह्मानन्द्रमिड- भाष्यवाक्यानि भगवद्रामानुजेन दाहृत नि चिरन्तनसम्प्रदायानुरोधि- नोऽर्थस्य पाह्यत्वप्रदर्शनाय । तत्र भवत्याचार्ये बहुवा कल्पना दोषानुद्भा- वयन शास्त्री स्वयं कल्पनासाम्राज्ये आ. मानमभिषिचन् उन्मत्तचर्या चरति । तत् सर्व नुपेक्षामहे | इदमेकमनिर्ज्ञातव्यम् । “यद्यपि सच्चित्तः न निर्भुग्नदैवतं गुणगणं मनसा ऽनुधावेत् तथाऽप्यन्तर्गुणा मेव देवतां भजते” इनि द्रमिडभाष्यम् । अत्र 'यद्यपि सन्चित्तो न' इत्यनेन अन्यचित्तः तथाऽनुधावेदिति गम्यते । किन्तदन्यदिति निमर्शे दहरोपासनमिति