पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.३३ ] अनुबन्ध: ३२५ कुतो न सम्भवी ? स चेत् प्रामा: अन्यः कुतो न ? अभ्यश्चेद्प्रा- माणिकः स कुती न ? अस्मदीयः सद्वादी, न दुष्मदीयः इत्यस्माभिरपि सवचम् । वादकरणकौशलमन्यत् दौजन्यमन्यादांत निकर हितानां इथं दुरवस्थाऽवश्यम्भाविनी | - अन्यदाह- इ-"रामानुजोदाहृतानुचैव निदिष्टवाक्यसत्त्वेऽपि न विरंधः । तद्व क्यानां सद्यायाः सगुणवत्वव्यवस्कत्वाभावात् । " इति । कथमदमित्यत्राह - "अन्तर्गुणेत्यस्य प्रत्यग्गुणेत्यर्थ इति, गुणशब्द: स्वरूपपर इति, देवतःपदस्य ब्रह्मरूपा परा देवता, इत्यर्थ इनि. तथा च प्रत्यारूपा परा देवतेति विडाचार्यवाक्यार्थ इति ऋथितत्व'त् । तथा च 'अन्तर्गुणामेव देवनां भजत' इत्यनेन द्रवि- डाचार्यवचनेन प्रत्यग्ब्रह्मणोरभेदं तत्त्वसिवाक्यर्थं विज्ञानातीत्यर्थ- लाभात्' इति । पुनरपि जाड्यनारानमेव । “घटाऽस्ति । अत्र घट इति पट इत्यर्थः । तथा चास्य वाक्यस्य पटस्तित्वप्रतिपादकत्वास्या- - स्माभिरुतत्वात् भवत्लम्मत यद् घटस्तित्व वस्त्वं तन्नास्तीत्ये- तद् यावत्समञ्चसं तःवदेव हीदं भवद्वचनम् । अन्तर्गुण अन्तर्गतगुणा, न पृथगनुसंहितगुणा परा देवनंति मुख्ये अधि स्वरसेऽर्थे स्थिते अमुख्यार्थ कल्पनं कुतः क्रियते । यमाणं च कथं सुधियामङ्गीकार्यम् । एवं च ‘अन्तर्गुणामेव देवनां भजतं' इत्येतावन्मात्रालोचनेऽपि जघन्य- वृत्तिला भवत्लम्मतोऽर्थो न परिग्राह्यः | मुख्यवृत्तिभ्यस्तु अस्म- दुक़ो ग्राह्य इति सिद्धयः । इत्थं सति सद्विद्याया अपसगुगत्वं तः दहविद्याविकल्पश्च वाक्यकारभाष्य कारोक्तं सङ्गतं भवतीत्यभ्यु - चयाय 'वाक्यचरेण विद्याांव कल्पश्चोक्तः' 'व्याख्यातं च द्रमिडाचार्येण विद्याविल्पं बदला' इति ताभ्यामुक्तो विद्याविकल्प इति श्रीभाष्य- कारा आहुः । प्रत्यगभेदी ब्रह्मण इहोक्त इत्यर्थं वय विकल्पोक्ति रियं प्रतिकूला । श्रत इमां परित्यजन्ति | 'परिणामस्तु स्यात् दध्यादिवत्'