पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैत सिद्धिः तृतीयः ननु ग्रपञ्चाध्यासमूलभूनाज्ञानं आत्माज्ञानमेव । तन्निवृत्तये अस्त्येव साक्षात्कारापेक्षांत चेन्न | अद्वैने सिद्धं एवं कल्पनस्योचितत्वात् । तस्य चाद्य प्यनिर्द्धः। कथमसिद्धिरिति चेत् श्रुत्यादिभिः विश्चमिथ्यात्वे ज्ञातेऽपि प्रपञ्च निवृत्त । यद्यविद्यासिद्धः प्रपञ्चोऽभविष्यत् नून तांन्म- थ्यात्वज्ञानेन आप्तवचनात् मया रज्जुद्दष्टा न सप इति तत्त्वं जानतः रज्जुसर्प इव वृत्तोऽभविष्यत् । न च निवर्तते । तस्मान्नाचमविद्या- सिद्धः | अपि तु सत्य एव | । ननु शङ्खश्वेत्ये निश्चिनेऽपि यथा पीतिमभ्रमोऽनुवर्तते, चन्द्रैकत्वनिश्च- येऽपि द्वित्वभ्रमश्च तद्वद्द्बाधितस्यापि ग्रपत्र स्व भ्रमोऽनुवर्तत इति चेत् तहिं तदेव भ्रमनिवृत्तये साक्षात्कारानपेक्षा स्यात् । न हि शङ्खनीतिम- भ्रमनवृत्तये तीयश्चैत्यसाक्षात्कारे यत्नं कुर्वन्ति । चन्द्रद्वित्वभ्रमनवृत्तये वा तदेवत्वसाक्षात्कारे । किन्तु यः पारमार्थिको भ्रमहेतुर्दोषः तन्निवतनाय प्रयस्यन्ति | तन्निवृत्तौ स्वयं श्वेतिमैऋत्वसाक्षात्कारो भवति । अतः पुनरपि साक्षात्कार वैवर्यमेव | ज्ञानानिवत्येत्वात् प्रपञ्च सत्यत्वं च । । किञ्च शङ्खसाक्षात्कारे सत्यपि तत्पीतिमभ्रमां जायते, न तु निवर्तते । तथा चन्द्रसाक्षात्कारे सत्यपि तद्वित्त्वभ्रमश्च | तो धर्मिसाक्षरस् तद्धमिक भ्रमनिवर्तक्त्वं न लोसिद्धम | शुक्तौ इदं रजतमिति भ्रमस्य इयं शुत्तिरिति साक्षात्कारी यद्यपि निवर्तकः तथापि तद्विपयीभूतधर्म- विरुद्धधर्मावगाहत्वादेवास्य तन्निवर्तऋत्वम् । तद्वत सप्रपञ्च आत्मेति भ्रमस्य निष्प्राञ्च सिविकल्पकसाक्षात्कारो निवर्तऋः, न तु भवदभिमना निर्विकल्पक इत्येव लोकरीच्या सिद्धयेत् | अपि च शुक्ति- साक्षात्कारानन्तरमप पुनस्तामेव शुक्तिं दृश्यन रजतं मन्यने । अ साक्षात्कारस्य!यन्तिऋभ्रमोच्छेदकत्वं न सिद्धं लोक इति एतदनुरोधे- नात्मसाक्षात्कारस्य अपनत्वकल्पनमयुक्तम् । अङ्गत्वसाधनत्र्यग्रैः श्रवणस्य यदीरितम् । सवमेवेदं केवलं बालभाषितम् || २७०