पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 19 ) जानीते तदा अहमिति तेन कोऽर्थोऽभितः? न हि देह इति कथमपि युज्यते । नहि प्रयत्नुमानस्त्रैः नित्यं ज्ञानधर्माणं च आत्मानं निश्चि तवतां व्यवहारसमय भ्रमो भवतत अस्ति सम्भयः । एवं .नश्चयवन्तो यदि आत्मनः प्रादेशिकत्ववादिनः ‘तहिं अहमिहैव सदने अस्मि’ इति मुख्य एव व्यवहार इत्युक्तम् । यदि तु विभुत्ववादिनः तहिं देहगतं प्रादेशिकत्वं आत्मनि आरोप्य तथा व्यवहरन्तीति ज्ञेयम् । गच्छामि पतामीत्यादिहिं व्यवहारः देहद्वारकसन्बन्धेनैवोपपादनीयः । अयमथि । श्रताऽपि तथा यदि विवेक गणतयैव तं व्यवहारं गृह्णाति । तत्र वक्तृश्रोत्रः सम्प्रति पत्तिः । अविवेकी तु स्वानुरूपं प्रतिपद्यते । तत्र नास्त्येव सम्प्रतिपत्तिः । त'वता व्यवहारस्य गौणत्वं न हीयते । आरोभितार्थवृतिघस्यैवेह गौण त्वःत्मकत्वात् । एतेन ‘आत्मनः अणुपरिमाणत्वं स्थूलोऽहं दंघ इति न स्यादि त्येतत् प्रत्युक्तम् । देहधर्मस्य स्थौल्यादेरात्मन्यारोपेण एवं व्यवहार- प्रवृत्तः । अनेन स्वरूपगताणुत्वस्य विरोधाभावत् । एवं सुस्थत्वःत् अह मनुभवप्रमणभवस्य तस्य । पूतिकूश्माण्डकरणप्रयास निष्फलः । अहं प्रययमिथ्याभवम्य सर्वप्रवादिप्रथितत्वामिधानं अयथार्थमेव । श्रुति स्मृतीतिहासपुराणप्रथितत्वभिधानमपि तथा । जीवात्मनः प्रत्यक्षसद्धस्य शातृत्वकर्तृत्वभोक्तृत्वादेर्निषेधे तेषामशक्त्वात् । एतन्निषेधेन जीवत्म- विलक्षणपरमत्मोपदेशनपरत्वेन जीवात्मनि ज्ञातृत्वादिनिषेधे ताप यभावाच । अथ यन् मरीचितोयमनिर्वाच्यमिति साधनं तदप्यचारु । तथा हि । मरीचिषु तोयमध्यस्यत इति तस्वदयुक्तम् । इमास्तोयवत्य इति प्रतीतिप्रसङ्गात् । किन्तु तोयदात्म्यम् । तोयत्वमिति यावत् । तत्तु सदेव ! तोये विद्यमानत्व'त् । असच्च मरीचिषु । आसु न::य :रः। मरीचित्वरूपः । अस्याग्रहणात् मरीचय इति प्रतीतिर्न भवति । तोयत्वा-