पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः

ऐक्यम २२६ च एकै कोपासननिन्दा करणेन सर्वव्या कत्रह्मांपासनविधौ तात्पर्यावग- मात्. द्वितीयनिषेधाप्रतांतेः । एकविज्ञानेन सर्वविज्ञाननतिज्ञया च सर्व- मस्तोत्येवावगमात्, नास्तीत्य नवगमात् | ब्रह्म वा इदम आसीदित्यस्य सामानाधिकरण्वस्य कार्यकारणानन्यतापरत्वात् । 'आत्मानमेवावेत्' इत्यनेन सर्वो वास्यस्य ब्रह्मशः उपास्यमन्यन्नास्ताति प्रतिपादनात् | मैत्रे- योत्राह्मणेच 'यत्रत्वस्य सर्वमात्मैत्राभूत तत्कन कं पश्येत्' इत्यत्र सर्वं ब्रह्मात्मकमिति ज्ञाने सम्पन्ने अब्रह्मात्मकेन करणेन अह्मात्मकं वस्तु किमांप न पश्यतात्युच्यते । ब्रह्मात्मकः कर्ता ताशेनैव करणेत तादृशमेव वस्तु पश्यति, न त्वत्र झात्मकतथा स्वतन्त्रं किमनीति यावत् | अताऽत्र क्वचिदपि अद्वैतगन्धाऽपि नास्ति । 7 'शारारचा मयेऽपि हि भेदेनैनमधोयने' इति सूत्रविरोधञ्च भेदापला- पिनां दुवारः। सूत्रचण्डनमेव हि अत्रत्येन भवग्यभाष्येण क्रियते । कल्पितभेदद्वादश्च निरस्तः । एतेन द्वा सुपर्सेनि बुद्धिजीबाबुक्को न तु जीवेश्वरा वित्येतदपि प्रत्युतम् । 'गुहां प्रात्मानौ इति सूत्रकारेण • सुस्पष्टमभिधानात् । 'समाने वृत्ते पुरुषा निमग्नः' इति अनन्तरमन्त्रे पुरुषस्योक्त्या बुद्धिग्रहणानुपात्तः । पैङ्गिरहस्यत्राह्मणेऽनि सत्त्वक्षेत्रज्ञ- शब्दाभ्यां जोवनरमात्मानावे वाच्येते इति पूर्वाचायें: सुनखांपतम् । १४. ऐक्यम् । इत्थं खण्डनपरतया भेदचिन्तां कृत्वा इदानी स्वसम्मतं अभेद्- रूपमैक्यं साधयितुं प्रवर्तते । तत्र यन् तद्वृत्तिवर्मानाधारत्वा लक्षितं स्वरूप मेवाभेद इत्युक्तं तन्नापपद्यते । परिपूर्णानन्दत्वा संसारित्वादेर्जीवा- वृत्तिधर्मस्याबारत्वात् । किव्व सर्वभेदराहित्यरूपमैक्यं भवत इष्टम् । न चेदं तद्भवति। जीवस्य तद्वृत्तिवर्माणां तद्धिकरणस्य तद्भेदस्य च अस्मिन् ऐक्यशरोरे घडवत् । तेषां प्रतिषेत्रानोतेः । एतेन परिपूर्णा- नन्दत्वादोनां कवितत्रेन तात्विकधमानाचा रत्वावियाताददाष इति