पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः स्वप्रकाशत्वम् २०५ णमित्युच्यने, तदयुत्तम् । अनुभूत्ववती वस्तुत्वत् घटवदिति प्रतिसाधनबत्त्वात् । न चास्याप्रयोजकत्वम् । अवेद्यत्वेऽवस्तुचा पत्तेः 'तर्कस्य सत्त्वान् | न चावेद्यत्वेऽपि स्वतः सिद्धत्वावस्तुत्वन् | अवेद्यस्य स्त्रतःसिद्धत्वोक्तेरथशून्यत्वात् । सिद्धिहिं निश्चयः । स कथमवेद्यस्य भवेत् । अनुभूतित्वहेतोरसिद्धिञ्च | अविषयाया अनुभूतित्वायोगात् । न चात्र आसोदित्यादिवाक्यजन्यज्ञानतुल्यत्वम् | विषयस्य वस्तु- दानोमसत्त्वेऽपि ज्ञानस्य सविण्यत्वान् | प्रकृतं तु निर्विषयत्वात् । न हि विषयशून्याऽनुभूतिः काचिद् दृष्टा । प्रयोजत्वं तु भवदनुमानेषु सर्वत्रैव ांस्थतम् । श्रुत्यनुग्रहस्य शराशृङ्गायत्वात् । बाधश्च दुरुद्धरः । अपरोक्षानुभवमध्य रोक्षतो जानामीति हडप्रत्ययात् | यत्तु अहमर्थस्य ज्ञप्त्याश्रयत्वायांगेन ज्ञानपदस्य वृत्तां गोगत्त्वात् सादयनुभवस्य वृत्तिरूनगौणानुभवविषयःवमेवात्रःस्ति न तु अनुभव- विषयत्वमिति तत् तान् प्रति वक्तुं युक्तं ये भवन्मतप्रक्रियामभ्युपग- च्छन्ति । न त्वन्यान प्रति । न हि साक्ष्यनुभवं वृत्तिरूपगौणानुभवा- न्तर च वयमभ्युपगच्छामः | प्रमाणाभावात् । अत एव उत्ताभिलापे जानाने गैरिणत्व मन्याय्यमेव । निरावाधयथा स्थतप्रतीतिवशेन तु अनु- भवस्य वेद्यत्वमङ्गीकर्तव्यम् । ततश्च स्थितो बाधः । अद्वैतसाधनाद्युक्तैरुत्तरं प्रतिवादिनम् । अद्वैतं सिद्धबःकृत्य न युक्तं यदुदीर्यते ।। आत्माननेवावेदिति श्रुतिबाधश्च अप्रकम्प्यः । यत्तु अत्रापि स्वसि- द्धान्तानुसारेण किञ्चिदुच्यते तद् विडांसो न कर्णे करिष्यन्ति । यथा- श्रुति प्रतिपत्तौ अनुपपत्तिले विरहात् | अमर्थस्यैवात्मत्वात् । स्वय- प्रकाशस्य तस्य स्वविषयवेइन्स्यैव मानमेव वेदिनि वचनात् । 'ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावेदहं ब्रह्मास्नति' इति श्रुति- वाक्ये हि ब्रह्मणः स्ववेदित्वं सुस्पष्टमुच्यते । एवं च एतच्छ्राविरोधात्