पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः अथम: सन् घट इयत्रापि सदित्यधिष्ठानभूतं ब्रह्मव प्रतीयत इति यदुक्तं, तन्न क्षोदक्षमम् । नीलो घट इत्यत्र नीलरूपस्येव सन् घट इत्यत्र सत्तायाः प्रकारतयैव भानेन इदमित्यस्येव सन्नित्यस्य धर्मित्वभावान् । योऽयं सन् पदार्थाः स घट इस्थेचमाकारत्वेऽपि प्रत्ययस्य । सन् घटो दृश्येत, असन् घटो न दृश्यतेइति व्यवहारवशेनाविद्यमानत्वप्रतियोगिविद्य- मानत्वमेव पदार्थविशेषणभूतेन सनित्यनेनाभित्तष्यत निस्स इति न्दिग्धमवगमेव ब्रह्मविषयत्वस्य तत्र दुवंचवाच । अत एव सद्रपस्य नुवृत्तिरपि परास्ता। असन् घट इत्यापि प्रत्ययात् । नीरूपस्य ब्रह्मणः प्रत्यक्षा गाचरस्व न ब्रह्मविषयत्व प्रत्यक्षस्य । न च कातवत तदपि प्रत्यक्षयोग्यमिति वाच्यम्। अद्यात्र घट वनद “ययाधि- नन्यथा सिद्धसर्य निक प्रयज्ञानुभक्षत्रसेम कातस्य तद्योग्यत्वाभ्युप- गमात् । ब्रह्मणस्तरकएपने मनाभावात् । अस्युत न सन्दृशे तिष्ठति रूपमस्य, न चक्षुषा पश्यति कश्चनैनम्' “न तत्र चतुर्गच्छनि " इत्यादिभिस्तद्यथवस्यैबवधारणान् । किञ्च सन घट इन्यत्र सन्निति के ब्रह्मस्वरूपमात्रमभिप्रेतम् अथव सत्तामात्रम् , अथव सत्ता- विशिष्टम्। नाद्यः। इदं रूप्यमिति वन् अयं घट इत्येव प्रयास्वरू पस्य वाच्यत्वेन सन् घट इत्यभिलाषानुपपत्तेः। न द्वितीयः इयं सत्ता घट इत्येव प्रतीतिप्रसङ्गान् वक्ष्यमाणदोपाच । न तृतीयः । तथाहि ।। केयं सत्ता नाम । न तावज्जातिः। अनभ्युपगमन् । एकव्यक्तिच आन्ततया जातिलक्षणाभावाच्च । नपि चैकलिकाबाध्यत्वम् । अस्य प्रत्यक्षायोग्यस्वान् । नापि स्वरूपसत्त्वम् । किमिह स्वरूपमत्र सत्त्वं न ततोऽतिरिक्तं किमपीति विवक्षितम् । अथवा स्वरूपेण सत्त्वं विद्य मानत्वमिति । आद्य इदं स्वप्रकाशाद्वितीयचैतन्यं घटः इयेव प्रतीतिः स्यात् , न तु सन् घट इति । तद्रुपाति रिक्तम्य सत्वस्याभावात् । न च तद्पत्वस्यैव सत्त्वमित्यपरं नामधेयम् । तेन सन्नित्यपि व्यवहार इति