पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० २.] विक्रमाङ्कदेवचरितम् ।

करोति गण्डस्थलचन्द्रमण्डले विलासबेल्लन्मणिकुण्डलातिथौ ।
न यत्र वित्रस्त कुरङ्गचक्षुषां निघर्षभीत्यव पदं कुरङ्गकः ॥ १२ ॥
समुच्छलन्मौक्तिककान्तिवारिभिः सुवर्णकुमैः सुरसद्ममूर्धगैः ।
प्रपा पिपासापरितापशान्तये नमश्चरीणामिय येन निर्मिता ॥ १३ ॥
जगत्तयोकार्मणकर्मणि क्षमं निरीक्ष्य लीलायित मेणचक्षुषाम् ।
स्मरेण यत्र स्मरता पराभवं भवाय भूयः परिबोष्यते धनुः ॥ १४ ॥
स्मरप्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूह समूहनिःस्त्रनाः ।
भवन्ति यत्र क्षणमात्रविश्रमप्रदायिनः कण्ठरवेषु योषिताम् ॥ १५ ॥
निराकृते यत्र रुषां समुद्रमे भुजंगसौभाग्यगुणेन सुभ्रुवाम् ।
बनान्तपुंस्कोकिल पञ्चमोर्मयो भवन्ति मानज्वरशेषभेषजम् ॥ १६ ॥
प्रविश्य यद्वेश्मसु रोहिणीपतिर्गुणं महान्तं लभते न संशयः ।
यदेष राहोरुपयात्यलक्ष्यतां पुरंधिवक्तेन्दुसहस्रमभ्यगः ॥ १७ ॥
यदीय सौधध्वजपट्टपट्टिका: समुञ्चलन्मौक्तिककान्ति निर्झरः ।
नमस्तलान्दोलनविभ्रमाहत विनिक्षिपन्तीय सरापगावयः ॥ १८ ॥
अविस्मृतम्यम्बकनेत्रपायकः स्मर: स्मितेन्दीवरदीर्घचक्षुषाम् ।
विलासपीयूष निधानकुम्भयोर्न यत्र वासं कुषयोर्विमुञ्चति ॥ १९ ॥
स्मरस्य यत्रा द्भुत मस्त्रकौशलं तथा ह्यसौ चारुशां विलोचनैः ।
उपाग तैरुत्पलपत्चमित्रतां शिलाकठोराणि मनांसि विध्यति ॥ २० ॥
समुद्रवेलारतिरत्नसंपदा वधूतडित्ताण्डवमेघमण्डली ।
१३
नभःस्थली विवमतारकस्त्रमा विभाति यत्र स्मरतल्पकल्पना ॥२१॥
त्यजन्ति हंसा: सरसीगुणैः स्थिति न यत्र वर्षास्वपि हर्षगद्रदाः ।

II. 15. दाव्यूह or भ्यूई Ms. II. 17. "व्यलंकृत Ms. II. 19. यासं om. Ms.; but compare X. 46. 11. 21. समुद्राने ● ● संपद ● खजो Me.