पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Za dana, 19 विक्रमाङ्कमचरितम् |

चकार कल्याणमिति क्रमादसौ पुरं परार्थी पृथिवीपुरंदरः ।
यदुच्चहर्म्यावलिदीपसंपदा विभाव्यते कज्जलसंनिमं नमः ॥ १ ॥
निवर्तिताश्चन्दनलेपपाण्डुभिर्नतवां यत्र समुन्नतैः स्तनैः ।
मुखानिला एवं कदर्थनक्षमा भवन्ति माने मलयाद्रियायवः ॥ २ ॥
क्षपाकर: कातररश्मिमण्डलः पुरंध्रगण्डस्थलकान्तिसंपदा |
विकीर्णसंमार्जनभस्मरेणुना बिभर्ति यस्मिन्मकुरेण तुल्यताम् ॥ ३
विलासदोलायितदन्तपत्तयोः क्षपास यत्नेन्दुरलक्ष्यमण्डलः ।
प्रविश्य संक्रान्तिमिषेण योषितां कपोलयोः कान्तिजलं विलुम्पति ॥४॥
गतोपि यत्र प्रतिबिम्बवर्त्मना समीपतां वञ्चयितुं प्रगल्भते ।
मुखानि जाग्रन्मदनानि सुभ्रुवां सयामिकानीव न यामिनीपतिः ॥५॥
जलाशया यत्र हसन्ति संततं नवेन्द्रनीलद्रवनिर्मलोदराः ।
शरत्समुत्सारित मेधकर्दमं कलिन्दकन्याहूद्मेचकं नमः ॥ ६ ॥
प्रकर्षषत्या कपिशीर्षमालयां यदुद्भटस्फाटिकवप्र संहतिः ।
विलोकयत्यम्बरकेलिंदर्पणे विलासधौतामिव दन्तमण्डलीम् ॥ ७ ॥
पुराङ्गनावक्त्रसह कान्तिमिस्तिरोहिते रात्रिषु तारकापतौ ।
क्व रौप्यकर्पूरकरण्डपाण्डुरः शशीति यत्र भ्रममेति रोहिणी ॥ ८ ॥
यदीयलीलास्फाटेकस्थलो भुत्राममुग्धदुग्धाब्धिसमात्विषां पुरः ।
वाग्निनिर्दग्ध वनस्थलोपमं विलोक्यते कज्जलकश्मलं नमः ॥ ९ ॥
तटमाणां प्रतिबिम्बमालया सपारिजातामिव दर्शयज्छ्रियम् ।
स यत्तडागः कुरुते विडम्बनां गृहीतसारस्य सुरैः पयोनिधेः ॥ १०॥
प्रतिक्षणं क्षालितमन्युना रणे प्रयुक्तरक्षस्य नृपेण मानिना |
न यस्य कक्षां शतमन्युरक्षिता पुरी पुरप्राग्रहरस्य गाहते ॥ ११ ॥

II. 1. "संपदा Ms. - II. 9. कस्मळ Ms. १२ .