पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १६४ विक्रमा कदेवचरितम् ।

काश्मीरम्पः सकलम मलं शास्त्रतस्त्रं गृहीत्वा
प्रालेयाद्वैरपि गुणमसौ निश्चित स्वीचकार ।
देशेदेश कथमपरथा वादिनामाननानि
कुद्धश्चक्रे तुहिनपटलष्टपझोपमानि || ८६ ||
दोलालोलद्वनजघनया राधया यन्त्र भग्नाः
कृष्णक्रोडाङ्गणविटपिनो नाधुनाप्युच्छ्रसन्ति ।
जरुप क्रीडामधित मथुरासूरिचक्रेण केचि-
सस्मिन्यून्दावनपरिसरे वासरा येन नीताः || ८७ ||
नि:सामान्य श्रुतगुणकथादत्तवादिज्वराणां
छात्रौघानां दिशिदिशि हठात्तन्वतां यद्यशांसि ।
आसीदाशागजमदजलास्वादमत्तद्विरेफ-
श्रेणीगीतध्वनिकलकल: केवलं सोन्तरायः ॥ ८८ ॥
ग्रामो नासौ न स जनपद: सास्ति नो राजधानी
तभारण्यं न तदुपवनं सा न सारस्वती भूः |
विद्वान्मूर्खः परिणतवया बालकः स्त्री पुमान्वा
यत्रोन्मीलत्पुलकमाखेला नास्य काव्यं पठन्ति ॥ ८९ ॥
यस्योत्तुङ्गेर्मणिमयगृहेर्लोलयोत्तारिता श्री-
मोत्तंसा त्रिदशपुरतः प्राप्तसोपानलीलैः ।
द्वारे गङ्गां कृतकलकलां तर्जयित्वा प्रविष्ठा
कीर्तिर्यस्य स्त्रवशमकरोचत्पुरं कान्यकुज्जम् ॥ ९० ॥
धर्मस्परयंत्र गीर्वाण सिन्धु-
स्त्रोत: कोशे विशति यमुनावेणिभङ्गया, कृपाणः ।
तस्मिन्त्रारान्कति न कृतिना तीर्थनाथे प्रयागे

XVIII 86. सकळमळं M.. [स] १८