पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १४८ विक्रमादेवचरितम् | [स°

विलोभ्य सौभाग्यमदाद्भटोनया सलीलमन्तर्हितया प्रतारितः ।
अयं स्मरान्धस्तरसा परामुखीं भ्रमात्पिशाची मुपसृत्य मुञ्चति ॥६२॥
न नारदादस्ति परो विशारदः परोपकारप्रवणासु वृत्तिषु ।
क्षणात्समुत्पाद्य महारणानि यः करोति नः कामुकदुर्गतिच्छिदम||६ ३||
सहर्षमित्य सरसामजायत प्रजागरं पञ्चशरस्य तन्वती |
प्रवीरकण्ठग्रहशान्तकौतुकप्रधावितानां श्रवणामृतं कथा ॥ ६४ ॥
अत्रान्तरे नरपतिजयकुञ्ज रस्य ज्यानादनिष्ठुरमधिष्ठित पृष्ठपीठः ।
शिक्षाशरव्यषदातिच मूभटानां नाराचंपडिभिरपूरयदाननानि || ६५ ॥
आरोहकान्करिषु वाजिषु चाश्ववारा.
न्प्रोतान्पदातिनिवहांश्च विधाय भूमी |
नामाकरिषुभिरेष चुलुक्यवीर-
श्रोलस्य कीलितमशेषबलं व्यधत्त ॥ ६६ ॥
•ब्रूमः किमन्यदयमुत्सहतेस्म यत्र
द्वय्येव तत्र गतिराविरभून्नपाणाम् ।
कारागृहे पतनमाशुपलायनं वा
चोलोपि शीघ्रमपसारमतश्चकार ॥ ६७॥
अथ शिथिलितचापश्चोललक्ष्मी गृहीत्वा
कृत विविधविनोदस्तत्र का चीनगर्याम् ।
निजनगरमगच्छत्सान्द्रमातङ्गसेना-
भरमरितदिगन्तः कुन्तलक्ष्माभुजंगः ॥ ६८ ॥
॥ इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमल्लदे-
वविद्यापतिकाश्मीरकमट्टश्रीबिल्हणविरचिते सप्तदशः सर्गः ॥

XVII. 66. आरोहंकाक MB. - XVII. 67 द्वयेव; नृपान Mg.-XVII. 68. मातङ्ग om. Ms.