पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

REGY MAG SVARTO विक्रमाङ्कदेवचरितम् । [स° १६

चञ्चन्तश्चन्द्रभागालहरिषु यमुनावी चिमैत्रोपवित्राः ।
धुन्वाना: सिद्धसिन्धोरुभयतटगतां देवदारुतुमालीं
तस्य प्रीत्यै बभूवस्तुहिनगिरितटोकेलिकाराः समीराः ॥ ५२ ॥
इति नरपतिः सार्धं दारैरुदारविचेष्टितः
शिशिरसमयश्लाघ्यक्रीडासुखान्यनुभूय सः ।
नगरमगमलीलागारप्रमोदमुपासितुं
१४२
क्षणमपि कुतस्तादृक्षाणां विलासदरिद्रता || ५३ ॥
॥ इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमदेव-
षोडशः सर्गः ॥
विद्यापतिकाश्मीरकमट्टश्रीबिल्हणविरचिते
विधाय भूमेस्तलमस्तकण्टकं ववर्ष हेना स सहर्षमथिनाम् ।
अकुतां सर्वजनार्त्तिखण्डनं वृथा तडित्पल्लवचञ्चलाः श्रियः ॥ १ ॥
चुलुक्यवंशे महतां महीभुजां महाभुजः शेखरतामसौ गतः ।
न मानुषीमेव निराधकार यः प्रजास देषीमापे चिच्छिदे रुजम् ॥ २॥
पयोभिरस्मान्परिपूरयन्ति ये पयोधयस्ते दधतेस्य वश्यताम् ।
इतोव सत्सेवनवाञ्छया जलं यथोपयोगं मुमुचुः पयोमुचः ॥ ३ ॥
अकालमृत्युर्न चचार कुत्रचित्त्वचिन्न दुर्भिक्षमलक्ष्यत क्षितौ ।
किमन्यदन्यायनिवर्हणो नृपः स राज्यमिक्ष्वाकुपतेरदर्शयत् ॥ ४ ॥
न मानुरत्यर्थमतापयज्जनं वषुः समीराः श्रममावहारिणः ।
फलानि मङ्क्रातिभरेण पादपान्भियेव पक्कान्यभजन्त पाण्डुताम् ॥५॥
जनैरवज्ञात कपाट
मुद्रणैः क्षपासु रक्षाविमुखैरसुप्यत |
करा विशन्तिस्म गवाक्षवसु क्षपापोछद्रपथैर्न तस्कराः ॥ ६ ॥

XVI. 63. नरपतिसाऐं Me.- Colophon खोडशम: सर्गः -- XVII. 4. ● दन्यायनिर्वहण: Ms.