पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+

C विक्रमादेवचरितम् ।

विद्युत्पङ्कजखण्डपङ्कपटली व्योमस्थलोशाडूल
केदारः कलमाङ्कुरप्रतिभुवां धारालतानामयम् ।
शेषालावालेर द्वि मूर्धसरितां मूर्येन्दुकारागृहं
कन्दपोत्सववैजयन्ति भवतु प्रोत्ये तवाम्भोधरः ॥ ८८ ॥
उत्कर्षाधान हेतु निखिलशिखिगल क्रोडकूजाङ्कुराणां
धाराबल्लीवनानां मधुकरपटलश्यामल: पौधः ।
दीर्थद्वैडूर्यरत्नामलगगनतलादर्शलीलानि चोल-
चोलस्त्रीकेशपाशैः सह चरति रतिव्याकुलै : कालमेघः ॥ ८९ ॥
निखिलभुवनलक्ष्मीवल्लभो वल्लभायाः
प्रकृतिसमगपाकोद्वेकपूर्तचोभिः ।
इति शिरसि दधानः शासनं मीनकेतो-
र्जलदसमयशोमां वर्णयामास देवः ॥ ९० ॥
इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमल्लदेव-
विद्यापतिकाश्मीरकमहश्रीबिल्हणावेरचिते त्रयोदशः सर्गः ॥
१२०
[स° १३
वार्द्धकं दधति वारिदागमे मूर्धजैरिव घनैषिपाण्डुरैः ।
विक्रमामुपसृत्य निर्जने कश्चिदाप्त
पुरुषो व्यजिज्ञपत् ॥ १ ॥
निष्ठुरं किमपि कथ्यते मया तंत्र कुन्तलपते कुरु क्षमाम् ।
यस्त्रकार्यमवधीय गृहते स्वेच्छयैव परितोषमीश्वराः ॥ २ ॥
वत्सलत्वमवलम्ब्य केवलं कि विलयसि नीतिवर्तिनीम् ।
यत्र मन्त्रगतिरेति वामतां तत्र हालहलतो विशिष्यते ॥ ३ ॥
बेङ्गिनाथमवजित्य संयति भ्रातुरभ्युयशसिना त्वया ।

XIII 88 षण्ड● Ms. - XIII. colophon लयदशम:. ~~XIV. 1. न्याज- झंपत् Ms.~~-XIV. 2. सेवखैव. Ms. ★ & S