पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । [स' १३

निपत्य वीथीषु किरातबेश्मनां हृताच्छमल्लप्रतिमल्लतां गताः ॥ २३ ॥
अकृत्रिमाः काण्डपटाः पयोमुचस्तडिद्वधूलास्यरहस्यमाङ्गेषु ।
निदाघतप्ते नभसि स्फुरन्त्यमी गलज्जलार्द्राः सदशाः कृशोदरि ॥२४॥
भदवमधोपलपट्टकेषु ये शितीक्रियन्ते मदनेन पक्षिणः ।
तडिल्लता तन्निकषोत्थपावकस्फुलिङ्गभङ्गी ललिताङ्गि सेवते ॥ २५॥
अमो गृहीत्वेव पयोधिमध्यगक्षमाधरक्षेमकथामुपागताः ।
घनाः समारब्ध शिखण्डिताण्डवं विमुद्रयन्ति ध्वनिमद्विसानुषु ॥ २६ ॥
द्विषन्ति राजीयमुखि स्वजीवितं ध्रुवं मयूरास्तव निर्जिताः कधैः ।
भवन्ति यदा सवचा पसंमुखाः शिलीमुखप्राप्तिसमुत्सुका इष ॥ २७ ॥
जिगीषवः प्रावृषमुक्त कार्मुकाः प्रगल्भते शक्रधनुः क्व कर्मणि ।
अवैमि संप्रत्यावेलङ्घन्यशासनं शरासनं मान्मथमेव मानिनि ॥ २८ ॥
अयं निदाघस्य तनोति पाटवं समस्त पृथ्वीरसकर्षणैः परैः ।
उदञ्च दुचण्डतडित्करत्विषामधी शमित्याक्षिपतीव वारिदः ॥ २९ ॥
निदाघबन्धोस्तित्वषमुष्णदीधितेरपि प्रविष्टामिह मण्डलोदरे |
अवैमि निर्वापयितुं मृगेक्षणे रुणाद्धे तारारमणं वलाहकः ॥ ३० ॥
निदाघमाघातजगत्तयं कुधा विधाय लीलाकवलं बलाहकः |
इतो वलाकाभिरवस्थितां मुखे सदस्थिमाला मिय दर्शयत्ययम् ॥ ३१ ॥
अवाप्य शिक्षां गतिषु त्वदन्तिकाज्जगत्तयो
दुर्लभभूरिभङ्गेिषु ।
प्रथान्ति हंसाः सुरहंसमण्डलीगुरुत्वलोमादिव सुख मानसम् ॥ ३२ ॥
द्भवन्ति हंसा: सुरचापचुम्बिनः पयोदवृन्दान्त्रिपतत्सु बिन्दुषु ।
प्रवर्तमानाङ्गलिकाद्धनुर्मुखाद्विशङ्कमाना इव गोलकावलिम् ॥ ३३ ॥
अपह्नुताश्चञ्चपुटैः शिखण्डिनां प्रकाशिताः कोमलकूजिताङ्कुरैः ।

XIII. 28. किरात वेश्मना Ms. - XIII. 24. ° तजेवभू; उजळासदृशाः B1s.-~-XIII. 26, शितीकृते Ms. - XIII. 33. पयोवृ °; मवर्तमानागुळिकात्र ● Ms.