पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० १२] विक्रमा कुदेवचरितम् ।

कि सुयातायनसंगतानां करोषि मात्सर्यपरा परासाम् ॥ २७ ॥
प्रकाशयन्ती कतिचित्रखाङ्कान्कि चण्डि चण्डत्वमदं बिभर्षि ।
का सामिहान कृजयास्त्रभित्रैर्न गात्रमश्चित्रितमधचन्द्रः ॥ २८ ॥
वैदग्ध्यगर्वस्तव सर्वदास्ति कथंचिदाराधय राजचन्द्रम् |
नामाङ्कितामर्पय वर्णमालां सुवर्णपत्रे मकरध्वजस्य ॥ २९ ॥
ससंभ्रमभ्रूयुगताण्डवानां विलासकोदण्डपुरस्कृतानि |
सानन्दमित्थं पुरसुन्दरीणां नृपेन्दुना शुश्रुविरे वचांसि ॥ ३० ॥
श्वश्रूं मुहुः श्रोत्रकठोरवाचं निरीक्ष्य पृष्ठे विनिवारयन्तीम् ।
अनङ्कुशत्वात्कृतपुण्यमेका पण्याङ्गनात्वं गणयांबभूव ॥ ३१ ॥
काचित्रेस्खलितैः सखेलं यातीष शुद्धान्तकरणकासु ।
राजाङ्ग-मानामकरोदवज्ञां श्रोणीभरेषस्थितगौरवेत्र ॥ ३२ ॥
दृशां भृशं कामयशीकृतानां कस्पाश्चिदालोकनकौतु किन्याः ।
कर्णावतसे व निजाञ्चले च गतागतं योजनमात्रमासीत् ॥ ३३ ॥
उल्लवय वीथीमथ राजहंसः पुराङ्गनालोकन वागुराणाम् ।
विषेश हर्म्याङ्गणकेलियापीहंसावतंसां निजराजधानीम् ॥ ३४ ॥
प्रसाददानेन दृशाईया च स तत्र संतोष्य समस्तलोकान् ।
अन्वग्रहीदद्भुत यौषनोष्मा ग्रीष्मानुरूपामुपभोगलक्ष्मीम् ॥ ३५ ॥
लावण्यलीलात रुकुमलाभमुक्ताविभूषः शुशुभे नरेन्द्रः ।
त्रैलोक्यनेत्रामृतानेर्झरस्य सशोकरासार इव प्रवाहः ॥ ३६ ॥
मुक्तावदातश्रमषारिलेशविशोभिलावण्यरसप्रवाहः ।
सावर्ण्य मर्णोनिधिना बमार स ताम्रपर्णीप्रणयीकृतेन ॥ ३७॥
श्रीखण्डपाण्डुस्तन मण्डलाभिरालिङ्गितोसौ मुहुरङ्गनाभिः ।
न केवलं ग्रीष्ममहोण्यसङ्गमनङ्ग तीव्रातपमप्य जैषीत् ॥ ३८ ॥

XII. 31. वनं Ms. - XII. 32. स्थनगौ● MA~~XII. 34. हर्म्स गण ● Ma.