पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् |

संकीर्णभावाभिनयप्रगल्भा रराज कापि स्मरनर्तकोष ॥ ४ ॥
गवाक्षरन्धैरवलोकयन्ती लक्षीकृता कापि मनोभवेन ।
किमप्यनङ्गस्य नितान्तचण्डकोदण्डपाण्डित्यमुदाजहार ॥ ५ ॥
बराङ्गना कुङ्कभपाटलाङ्गी सलीलमुत्तम्भितबाहुवलिः |
रागप्रवाहे गहने निममा काचित्करालम्बमयाचतेव ॥ ६ ॥
वीराग्रणीरेष नृपः स्थितोग्रे शूरोसि चेदन विधेहि शौर्यम् ।
त्रपास्पदं स्त्रीषु विकत्थनेति काचिद्विरा मन्मथमुन्ममाथ ॥ ७ ॥
नरेन्द्रलीलात पवारणस्य नेत्राञ्चलोथेन समीरणेन ।
निवार्य माणश्रमवारिलेशा कृतार्थमात्मानम मन्यतान्या ॥ ८ ॥
स्तम्वेमारूढावा निरीक्ष्य का क्षितिप मृगाक्षी ।
मन्ये समानप्रतिपत्तिहेतोः कन्दर्पमत्तद्विपमारुरोह ॥ ९ ॥
निरादरं वोक्ष्य नृपं मृगाक्ष्या लीलानमत्कंधरया कयापि ।
हृदि स्थितः कार्मुककर्षणार्थमयाच्यतेव प्रसभं मनोभूः ॥ १० ॥
वाचालकाञ्चीमणिकिङ्किणीकमुच्चैः कणत्कङ्कणमञ्चलन्ती ।
थालोकिता कापि नरेश्वरेण वैदग्ध्यगर्योदुरकंधराभूत् ॥ ११ ॥
साडीदलेन श्रवणान्निपत्य श्वासानिले रुल्लसतातिदूरम् ।
अंदत्त वेदग्ध्यविवादहेतोर्वराङ्गनानामिव पत्तमेका ॥ १२ ॥
गतेषु मन्दत्वमयं रुषा मे बद्धो नितम्बः सुतरां विधाता
इतीय का जीवेलयं विमुच्य त्वरावती कापि पुरः प्रतस्थे ॥ १३ ॥
'काचिन्त्रितम्बार्पितवामहस्ता दोर्लेखया कुञ्चितया नताङ्गी |
क्षमापतौ मार्गणमोक्षदक्षमकल्प यच्चापमित्र स्मरस्य ॥ १४ ॥
औत्सुक्यतः कापि अवाजन्ती लीलामरालेरनुगम्यमाना
अन्यायमीत्येव नृपं विलोक्य विलासिनी हंसगति मुमोच ॥ १५ ॥
पार्श्वस्थतामालपति क्षितीन्दी देवीमनङ्गोत्सव वैजयन्तीम् ।

ं स १२]