पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १०] विक्रमाङ्कदेवचरितम् |

मनं मधुस्रोतास कर्दमामे पदं समुद्धमपारयन्ती |
अजनमाक्रन्दनिभिर्विररावैर्मधुव्रती षदमाजुहाव ॥ १२ ॥
निरूध्य रन्धं मधुपूरितस्य पुष्पस्य लोभाद्रमरोवतस्थे ।
अन्येन मार्गेण पपुस्तदन्ये लब्धार्जनानामयमेव मार्गः ॥ १३ ॥
श्रीखण्डसंसङ्गिभुजङ्गराजविषोष्मणा क्लान्तिामेव प्रपद्य |
दरीमुखैनिःश्वसितुं प्रभूतैः क्रमालवृत्तो मलयाचलेन्द्रः ॥ १४ ॥
सर्वे दिनं भूमिगृहेष्वतिष्ठद्वाधिर्ययोगं मुहुराचकाङ्क्ष ।
पिकाङ्गनापञ्चमपोडयमानश्चकार
किंकि न वियोगिवर्गः ॥ १५ ॥
अहो मतिभ्रंशमनङ्गबन्धुश्चकार चैत्रः प्रियखण्डितानान् ।
चक्रुर्यदाक्रन्दपरंपराभिः संबर्धनं कोकिलकूजितानाम् ॥ १६ ॥
कामस्य कश्चिञ्चतुरः शरांश्चेद्लिङ्घयामास कथंचिदन्यान् ।
उन्मज्जता कोकिलकण्ठयन्त्रात्स पञ्चमास्त्रेण वशीबभूव ॥ १७ ॥
अथ श्रमं स्निग्धविलोकनेन चैत्रस्य कुर्वन्सफलं नरेन्द्रः |
विवेश देव्शः परिगृह्य पाणि चित्रासु लीलोपवनस्थलीषु ॥ १८ ॥
इतस्ततः सस्पृहमोक्षमाणो मृगेक्षणां तामथ कुन्तलेन्दुः ।
जगाद कन्दर्पधनुर्निनादप्रतिस्वनभ्रान्तिकृता स्वरेण ॥ १९ ॥
सुगात्रि कञ्चित्तव नेत्रमैत्रीं चैत्रः प्रसूते रतिजन्मभूमिः ।
यस्य त्रिया त्वद्वपुषश्च लक्ष्म्या माद्यम किंचिद्रणयत्यनङ्गः ॥२०॥
अविष्ठिता मन्मथपार्थिवेन द्रष्टुं मुदा चैत्रच मूसमूहम् |
आलोकनेन क्रियुतां कृतार्था बाले विलासोपवनस्थलीयम् ॥ २१ ॥
कन्दर्पलोलाजयराजधानि मधुब्रतानां मधुरैर्विरायैः ।
आभाषते संमुखमागतायाः पूर्वाभिभाषीव तवैष चैत्रः ॥ २२ ॥ -
लास्थं त्वयि प्रेक्षितुमागतायां लतापुरयः कुसुमैः पतद्भिः ।

X. 12. मनुनसि Ms. - X. 18. नरेंद्र: Ms.. - X. 21. क्रियार्था Ms. ८७