पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । .

जातेथ देवस्य तथा विवाहमहोत्सवे साहसलाञ्छनस्थ ।
कृतार्थया पार्थिवकन्ययेव कीर्त्याप्यमुच्यन्त नृषाः समस्ताः ॥ १ ॥
आशामदीपेषु गतेषु शान्तिमशेष सौभाग्यगुणक्षयेण |
सदीयधूमैरिव धूसराङ्गाः क्षोणीभुजः झ्यामलिमानमापुः ॥ २ ॥
कमक्रमं कर्तुमभूदपेक्षा वैलक्ष्यमाजां न महीपतीनाम् ।
श्रीविक्रमाङ्कस्य न कङ्कपत्तास्ते किंतु सह्याः समराङ्गणेषु ॥ ३ ॥
यथागतेनैव पथा गतेषु भूपेष्वथ म्लानमनोरथेषु ।
८६
[स० १०
रेमे तथा भूमिपतिः श्रियेष दैत्यप्रमाथार्जितया मुरारिः ॥ ४ ॥
सा संनताङ्गी शनकैः प्रियस्य तथा गुणैर्मानसमारोह |
तदेवश्यं स्मरशासनेन यथा तदन्याभिरहार्यमासीत् ॥ ५ ॥
श्रीकुन्तल क्षोणि पतेस्तदीये वक्तेन्दुबिस्त्रे हृदयं प्रविष्टे |
अन्याङ्गनानां मुखपङ्कजानि संकोच भीत्येष बहिर्बभूवुः ॥ ६ ॥
सा तत्र शीघ्रं विविधोपचार नवोढा व्रतमुत्ससर्ज |
अकौशलं पत्युरिदं चिरेण विश्वासमायाति नवा वधूर्यत् ॥ ७ ॥
शस्त्राधिकारी मकरध्वजस्त्र कण्ठेषु सौभाग्यगुरुः पिकानाम् ।
वैशदा संजीवनमिन्दुमासां साम्राज्यमन्त्री रसपार्थिवस्य ॥ ८ ॥
उच्चित्रणे चित्रकरस्तरूणां मानमोन्मूलनमत्तदन्ती ।
तस्त्र प्रभाषादय तत्र मर्तुश्चैत्रः पुनर्नूतनतां प्रपेदे ॥ ९॥
जगज्जयार्थ स्मरपार्थिवेन नीतश्चमूनायकतां वसन्तः ।
वातोच्छलञ्चम्पकचक्रमङ्गल्या त्यागीष हेमप्रकरैषघर्ष ॥ १० ॥
किंजल्कपुजैः परिपिञ्जरासु दिक्षु प्रसूनमसरप्रसूतैः ।
दिवापि जाम्बूनदभूषणानां लीलाभिसारः सुदृशां बभूव ॥ ११ ॥

X. 1. 9 मुंचंत Ms. - X. 9. उचित्रेण Ms.j after vs. 9 the Ms. inserts युग्मं