पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९] ८३ विक्रमा कुदेवश्चरितम् |

लीलावने चन्दनपादपानां श्रयन्तु नित्यं मलयानिल।स्त्वाम् ॥ १२० ॥
तत्रापि साभूगुणभाजनेपि पराङ्गखी श्रीरिष भाग्यहीने |
जंगाद भूयः पटुवादिनी सा बालां मबालाधिकपाटलौष्ठीम् ॥ १२१ ॥
लीलावगाहं जलधी विधाय वेलावनान्तेषु विहारभाजाम् ।
दिग्वारणानामवतारतां ये करेणुकारोहणतः प्रयाताः ॥ १२२ ॥
ते जैत्रयात्रासु महाभटस्य यस्य स्फुटद्दानजलाः करोन्द्राः |
दिग्दन्ति संदर्शनषाञ्छयेव भ्रमन्ति सर्वाणि दिगन्तराणि ॥ १२३ ।
रत्नोत्करैः संततमर्थिसाथै यं परयन्तं प्रतिषेधतीय ।
जलद्विपानां मदडिण्डिमत्वं गतेन मन्द्रध्वनिना पयोधिः ॥ १२४ ॥
क्षितो नमन्त्यां पृतनामरेण यः प्रोच्छलोचिपरंपरस्य ।
शैलानुकारैः करिभिस्तटस्थैर्वप्राति पालीमिव दक्षिणाब्धेः ॥ १२५॥
बमन्ति पीतं सममधितोयैर्यस्योच्छलच्छी कर डम्वरेण ।
पदाहतित्रुट्यदरिक्तशुक्तिमुक्ताफलस्थोदमिव द्विपेन्द्राः ॥ १२६ ॥
यान्तीषु यड्दार विलासिनीषु करेणुभिः पूरितदिक्तटीभिः ।
दिनेपि दिक्पालपुरीगवाक्षाः प्रक्षालनं चन्द्रिकया लभन्ते ॥ १२७ ॥
स एष चोलश्चपलाक्षि राजा जयोत्सवैर्यस्य दिशां मुखानि ।
स्फूर्जाशः पुञ्जतया स्थितानि मङ्गल्पशङ्खानिष पूरयन्ति ॥१२८ ॥
विलासविद्याधरराजहंसं कुरुण्य दोःपञ्जरबद्धमेनम् ।
यातायनैः केलिविमानकल्पैस्तवास्तुकाची नयनोत्सवाय ॥ १२९ ॥
तमित्थमन्यत्न कृताग्रडा सा विलङ्घय चालुक्यनृपोन्मुखाभूत् ।
उत्तालवेलापरिवर्तितापि तरंगिणी नोज्झति पूर्वमार्गम् ॥ १३० ॥
'चालुक्यपृथ्वीपतिकृष्यमाणे नितान्तदीर्घे नयनाञ्चलेस्याः ।
निर्यापिताशाः पृथुदीपवर्तिधूमैरिवान्ये मलिना बभूवुः ॥ १३१ ॥

IX. 127. यद्वारे Ms.-IX. 181. ताशा?वीप ●