पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । सि° ९

गोपाचलक्ष्मापतिरेकधीरः स एष पृथ्व्यामत्रदात कीर्तिः ।
स्वयंवर स्रग्विनिवेशदूती तवात्र नेत्रोत्पलमालिकास्तु ॥ १०९ ॥
सा प्रार्थितान्यार्थमनङ्गबाणैः कमप्यलब्ध्वा परिहारहेतुम् ।
पादेन वाचालितनूपुरेण जगाद मौखर्यमिवास्य दोषम् ॥ ११० ॥
मध्येन येषां वसुधातीनां जगाम सा कामवशीकृतानाम् ।
स्वयंवर त्रग्रजसेव पूर्णास्तेषां दृशः साश्रुजला बभूवुः ॥ १११ ॥
यद्वैरिभूपालविलासिनीनां कपोलपालीषु विपाण्डुरासु ।
भवन्ति लम्बालकवल्लरीभिः सशेवलानीव दृशोः पयांसि ॥ ११२ ॥
यस्य प्रतापोशिरपूर्व एव जागर्ति भूभृत्कटकस्थलीषु ।
यत्र प्रविष्टे रिपुपार्थिवानां तृणानि रोहन्ति गृहाङ्गणेषु ॥ ११३ ॥
स एष लीलावति मालवेन्द्रस्तवात्र मन्त्री कुसुमायुधोस्तु ॥
लीलावनेस्ते विधातु तोषममुष्य धारा कुलराजधानी ॥ ११४ ॥
निरादरा तत्र ततो वितर्क्य नासाग्रसंकोचितया हशेष |
गत्वा पुरः सा कतिचित्पदानि स्मृत्या हसन्तीमषदत्कुमारीम् ॥११५॥
निशम्य सुक्खारखुरक्षवायाः क्षितेस्तनुत्वादिव यस्य कीर्तिम् ।
संभूय गायन्ति फणीन्द्र कन्याः संगीतशालासु भुजंगभर्तुः ॥ ११६ ॥
सोयं गुणग्राहिणि गुर्जरेन्दुः स्वबाहुवीर्थाजितराजलोकः ।
अत्रास्तु दृष्टिस्तष नीरजाक्षि प्रसन्नपुष्पायुधपुष्पवृष्टिः ॥ ११७ ॥
लीलाम्बुजेन भ्रमरान्क्षिपन्ती तस्य प्रतिक्षेपमसौ चकार ।
उवाच चैनां पुरतः प्रविश्य किंचित्सगर्वा प्रतिहारगोत्री ॥ ११८ ॥
श्रीखण्डचर्चापरिपाण्डुरोथ पाण्डचः प्रकामोन्मतचारुदेहः ।
क्षीरोदधिक्षीरपरिपुतस्य चातुर्यमाचामति मन्दराः ॥ ११९ ॥
अनेन मैत्री यदि मन्यते ते मनोभवस्तामरसायताक्षि |

८२ A IX. 110 ° मंगवाणै: Ms. IX. --114. मंति Ms. - IX. 116. तु- रकार ● Ms.