पृष्ठम्:वायुपुराणम्.djvu/९८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६६ वायुपुराणम् धारणाच्छ्रवणाच्चैव ते लोकान्धारयन्त्युत । इत्येप वो मया पादस्तृतीयः कथितो द्विजाः ॥ विस्तरेणाऽऽनुपूर्व्या च कि भूयो वर्तयाम्यहम् इति श्रीमहापुराणे वायुप्रोक्ते तुर्वस्वादिवंणवर्णनं नाम नवनवतितमोऽध्यायः ॥६६॥ अथ उपसंहारपाद: अथ शलतमोऽध्यायः मन्वन्तरनिसर्गवर्णनम् श्रुत्वा पादं तृतीयं तु क्रान्तं सूतेन धीमता । ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॠषय ऊचुः पादः क्रान्तस्तृतोयोऽयमनुषङ्गेण यस्त्वया | चतुर्थं विस्तरात्पादं संहारं परिकतय ॥४६४ श्री वायुमहापुराण में तुर्वस्वादि वंशवर्णन नामक निन्यानवेर्वां अध्याय समाप्त ॥९॥ ॥१ ॥२ द्विजवृन्द ! मैं आप लोगों को विस्तारपूर्वक क्रमानुसार इस तृतीय पाद को सुना चुका, अव इसके वाद क्या वतलाऊँ, बतलाइये ४६१-४६४ उपसंहार अध्याय १०० मन्वन्तरों का वर्णन परम बुद्धिमान् मृत द्वारा तृतीय पाद का सुनने के उपरान्त श्रेष्ठ ऋषियों ने चतुर्थ पाद के विषय में जिज्ञासा प्रकट की ॥१॥ ऋषिवृन्द वोले—सूत जो ! आप अनुषङ्ग नामक तृतीय पाद को हम लोगों सुना चुके