पृष्ठम्:वायुपुराणम्.djvu/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३८ यायुपुराणम् सुरसाइथ विजज्ञे तु शतमेकं शिरोमृतम् । सर्वाणा तक्षको राजा नागानां चापि वासुकिः || तमोबहुल इत्येष गणः क्रोधवशात्मकः ॥३२४ | बन्यास्त्वभिविख्यातास्तात्रायाश्च विजज्ञिरे ॥३२५ पुलहस्याऽऽत्मजासर्गस्ताम्रायास्तन्निबोधत श्येनो भासो तथा कौन्त्री धृतराष्ट्री शुकी तथा । अरुणस्य भार्या श्येनो तु वीर्यवन्तौ महावलौ || संपाति च जटायुं च प्रसूता पक्षिसत्तमौ ॥३२६ संपातिरजनयत्पुत्रं कन्यामेकां तथैव च । जटायुपश्च ये पुत्राः काकगृध्राश्वर्काणिनः ॥३२७ ॥३२६ ॥३३० भार्या गरुत्मतश्चापि भासो क्रौञ्ची तथा शुको । धृतराष्ट्री च भद्रा च तास्वपत्यानि वक्ष्यते (चम्यहम्) शुको गरुत्मतः पुत्रान्सुषुवे पट् परिश्रुतान् । त्रिशिरं सुसुखं चैव वलं पृष्ठं महावलम् त्रिशङ्खनेत्रं सुसुखं सुरूवं सुरसं वलम् । एषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् चतुर्दश सहस्राणि क्रूराणां पनगाशिनाम् । पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरः व्याप्तानि यानि देशानि (स्थानानि ) तानि वक्ष्ये यथाक्रमम् । शाल्मलिद्वोपमखिलं देवकूटं च पर्वतम् ॥ मणिमन्तं च शैलेन्द्रं सहस्रशिखरं तथा । पर्णमालं सुकेशं च शतशृङ्गं तथाऽचलम् कौरजं पञ्चशिखरं हेमकूटं च पर्वतम् । प्रचण्डवायुप्रभवैर्दोपितैः पद्मरागिभिः ॥३३१ ॥३३३ ॥३३४ प्रधानतया तमोगुणवाले प्रजागण कोषवशात्मक कहे गये हैं |३२०-३२४० प्रलह के पुत्र के संयोग मे ताम्रा मे जो प्रजा सृष्टि हुई, उसे सुनिये, ताम्रा से अन्यान्य बहुत सी संततियाँ उत्पन्न हुई जो सुप्रसिद्ध है। जैसे, श्येमी, भासी, कोची, धृतराष्ट्री और शुकी | इनमें श्येनी अरुण को स्त्री हुई, और उसने सम्पाति और जटायु नामक महावलवान् एव पराक्रमो श्रेष्ठ पक्षियों को उत्पन्न किया सम्पाति ने एक पुत्र और एक एक कन्या को जन्म दिया | जटायु के जो पुन उत्पन्न हुये, चे काक गृध्र और अश्वकर्णी है|३२५-३२७॥ गरुत्मान् (गरुड़ ) की स्थो भासी कोसा, शुफी, घुतराष्ट्री और भद्रा घी, उनमे जो सन्ततियाँ उत्पन्न हुईं, उन्हें वतला रहा हूँ । इन पत्नियों मे से शुक्रो ने गरुत्मान् के संयोग से छ सुविन्यात पुत्रो को जन्म दिया, जिनके नाम त्रिशिर, सुसुख, वल, महावलवान् पृष्ठ, सुन्दर मुखवाला त्रिशंखनेत्र और महावलशाली स्वरूपवान् सुरस थे । इन महावलशाली, क्रूरकर्मा, सपंभक्षी गरुड़ो के पुत्रों एवं पौत्रों को संख्या चौदह सहस्र थी । उनके पुत्रो पौत्रों से हो पक्षियों की सृष्टि का विस्तार हुआ |३२८-३३१। उन पक्षियों ने जिन देशों को व्याप्त किया है, अर्थात् वे जिन-जिन देशो में अपना स्थान बनाकर निवास करते हैं, उन्हें क्रमशः बतला रहा हूँ । सम्पूर्ण शाल्मलि द्वीप, सारा देवकूट पर्वत पर्वतराज मणिमान् और सहस्र शिखर, पर्णमाल सुकेश, शतशृंग, कौरज, पञ्चशिखर, हेमकूट प्रभृति पर्वतों पर निवास करते हैं । प्रचण्डवायु ' उत्पन्न होनेवाले अति कान्तिमान १. अथवा, प्रचण्डवायु के समान प्रभावशाली ।