पृष्ठम्:वायुपुराणम्.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षटैत्रशोऽव्यथः २७३ ॥४६ तत्र तैरागतज्ञानैः सत्त्वस्थैः पुण्यकीतिभिः। अक्षयं हेममपरं लोकं प्राप्तं सनातनम् तेषां नामाङ्कितो द्वापः सप्तानां वै महात्मनाम् । दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥४७ इति श्रीमहापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नाम पञ्चविंशोऽध्यायः "३५।। अथ षटत्रिंशोऽध्यायः युवनविन्यासः १ वृत उचच तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् । अनुबन्धानि रम्याणि सर्वकालर्तुकानि च सारिकाभिर्मयूरैश्च चकोरैश्च मदोत्कटैः। शुकैश्च भृङाजैश्च चित्रकैश्च समन्ततः। जीवञ्जीवकनादैश्च हेमकानां च नदितैः। मत्तकोकिलनादैश्च वल्गूनां च निनादितैः २ ।।३ -- - -




---



शाश्वत लोक को प्राप्त किया। उन्ही सातों महात्माओं के नाम पर उस द्वीप कां नमकरण हुआ है और वह इस लोक तथा स्वर्ग में उत्तर कुरु के नाम से विख्यात है ।४६-४७॥ श्री वायुमहापुराण का जम्बूद्वीप वर्णन नामक पैतीसव अध्याय समःप्त ।३५। अध्याय ३६ भवनविन्यास सूतजी बोले—अर्ब हम यथक्रम से उन चारों पर्वतो के रमणीय स्थानों को वर्णन करते है । सर्भ फालों में वहाँ ऋतुकालीन फल पुष्प लगे रहते हैं ।१। वहाँ सर्वत्र सारिका, मयूरमदोत्कट चकोरशुक और वित्रविचित्र विचरण -भृङ्गराज करते रहते हैं ।२। जीवंजीवकहेमक, मत्तकोकिल, व, सुकण्ठ काब्न्वन, फा०-३५