पृष्ठम्:वायुपुराणम्.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ वायुपुराणम् &३ ।।e४ ऋषिभिर्देवगन्धर्वैरप्सरोभिर्महोरगैः । सेवितानि सहभागैरुपस्थानगतैः सदा नाकपृष्ठं दिवं स्वर्गमिति यैः परिपठ्यते । वेदवेदाङ्गविद्भिह शब्दैः पर्यायवाचकैः तदेतत्सर्वदेवानामधिवासे कृतात्मनाम् ! देवलोको गिरौ तस्मिन्सर्वभृतिषु गीयते नियमैवविधैर्यंशैर्बहुभिनियतात्मंभिः । पुण्यैरन्यैश्च विविधैर्नफजातिशतीजतैः । प्राप्नोति देवलोकं तं स स्वर्ग इति चोच्यते। ६५ t&६ इति श्रीमहापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नाम चतुस्त्रिंशोऽध्यायः ।।३४। अथ पञ्चत्रिंशोऽध्यायः जम्बूद्वीपवर्णनम् सूत उवाच यतद्वै कणिकामूलमिति वै संप्रकाततम् । तद्योजनसहस्राणां सप्ततीनामधः स्मृतम् १ गन्धव, अप्सराओं और महासर्षों से ये सदा सेवित है ॥९२९३वेदवेदांग जाने वाले नक, दिव, स्वर्ग | आदि पर्याय वाची शब्दों से जिसे कहते हैं, वह कृतात्मा देवों का निवास स्थान यही है । वेदों में भी कहा गया है कि, इसी पर्वत पर देवलोक है । यही देवलोक स्वर्ग कहलाता है ।e४६६ श्री वायुमहापुराण का जम्बूद्वीप वर्णन नामक चौतीसवां अध्याय समाप्त ॥३४॥ अध्याय ३५ जम्बूद्वीप का वर्णन सूतजी बोले-मैंने पहले जिस कणिकामूल की चर्चा की है, उनके नीचे का भाग सात हजार