पृष्ठम्:वायुपुराणम्.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ ४० सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः । पवस्वेतेषु द्वीपेषु सर्वे साधारणं स्मृतम् ३६ सप्तद्वीपयरिक्रान्तं जम्बूद्वीपं निबोधत । अग्नीधै ज्येष्ठदायादं कन्यापुत्रं महाबलम् । प्रियव्रतोऽभ्यषिञ्चतं जम्बुद्वीपेश्वरं नृपम् ३७ तस्य पुत्रा बभूवुह प्रजापतिसमौजसः । ज्येष्ठो नाभिरितिख्यातस्तस्य किम्पुरुषोऽनुजः ३८ हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः। रम्यः स्यात्पञ्चमः पुत्रो हरिण्मान्षष्ठ उच्यते ३६ कुरुस्तु सप्तमस्तेषां भद्राश्वे ह्यष्टसः र्समृतः । नवमः केतुमालस्तु तेषां देशान्निबोधत नाभेस्तु दक्षिणे वर्षे हिमाद्रे तु पित ददौ । हेमकूटं तु यद्वर्ष ददौ किपुरुषाय तत् ४१ नैषधं यत्स्मृतं वर्षे हरिवर्षाय तद्ददौ । मध्यमं यत्सुमेरोस्तु स ददौ तदिलावृते ॥४२ नीलं तु यत्स्मृतं वेषं रम्यायैतत्पिता ददौ । श्वेतं यदुत्तरं तस्मात्पित्रा दतं हरिमते ॥४३ यदुत्सरं शृङ्गवतो वर्षे तकुरवे ददौ । वर्षे माल्यवतं चापि भद्राश्वाय न्यवेदयत् गन्धमादनवर्षे तु केतुमाले न्यवेदयत् । इत्येतानि सहन्तीह नव वर्षाणि भागशः ।।४५ अग्नीध्रस्तेषु सर्वेषु पुत्रांस्तानभ्यषिञ्चत। यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ४६ इत्येतैः सप्तभिः कृत्स्नाः सप्तद्वीपा निवेशिताः । प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु ।।४७ यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभनि तु । तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ॥४८ ४४ अनुरूप घर्म चल रहा था ।३३-३५। इन पाँवों द्वीपों में सुखआयुरूप, वल और घमं साधारणतया सभी को प्राप्त थे । सातों द्वीपों से घिरे हुये जम्बूद्वीप की अब कथा सुनिये । प्रियव्रत ने महाबली ज्येष्ठ पुत्र अग्नीध्र को कन्या पुत्र के साथ जम्बूद्वीप का राजा बनाकर अभिषिक्त किया । अग्नीध्र के पुत्र भी प्रजापति के समान महान् वलवान् हुये र उनमें ज्येष्ठ नाभि था, जिससे छोटा किम्पुंरुष हुआ ३६-३८) तीसरा हरि वर्षचौथा इलावृत, पॉचव रम्य, ब्ठा हरिर्मान्, सातवीं , ओठ भद्राव और नव केतुमल नाम का पुत्र हुआ । अब इनके देशों को सुनिये ।३६-४० इनमें नाभि को पिता ने हिम नामक दक्षिण देश, किंपुरुप को हेमकूट नामक देश, हरि वर्षों को नषध देश, इलावृत को सुमेरु का मध्यप्रदेश, रम्य को नील नामक हरिमान् को उत्तर का श्वेत देश, कुरु को भी उत्तर दिशा में शुङ्गवान् भद्राश्व देश, को माल्यवान देश और केतुमाल को गन्धमादन देशं दिया । देशों के' ये ही बड़ेबड़े नौ विभाग है ।४१-४५। घर्मार्त्तमा अग्नीध्र उन सभी देशों से यथाक्रम अपने पुत्रों को रोजा वेनोकर स्वयं तपस्यां करने चले गये ४६स्वयम्भुव के पौत्र और प्रियव्रत के 'उने सातों पुत्रों ने इस प्रकार संपूर्ण संतों द्वीप में राज्य स्थापित किया । किंपुरुप आदि जिन शुभदायकं आठ देशों को हमने कहा है, वह बिना यत्न किये ही सिद्धि अंगांयास आ जाती है। वहाँ न किसी