पृष्ठम्:वायुपुराणम्.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Iण महावीतं स्मृतं वर्षे तस्य नाम्ना महात्मनः । नाम्ना तु धातकेश्चापि धातकीखण्ड उच्यते ।१५ हच्यो व्यजनयत्पुत्राञ्शाकद्वीपेश्वरान्प्रभुः। जलदं च कुमारं च सुकुमारं मणीचकम् । वसुमोदं सुमोदाकं सप्तमं च महाद्रुमम् १६ जलदं जलदस्याथ वर्षे प्रथममुच्यते । कुमारस्य च कौमारं द्वितीयं परिकीतितम् १७ सुकुमारं तृतीयं तु सुकुमारस्य कीतितम् । मणीचकस्य चतुर्थे मणीचकमिहोच्यते १८. वसुमोदस्य वै वर्षे पञ्चमं वसुमोदकम् । मोदकस्य तु मोदाकं वयं षष्ठं प्रकीतितम् ।।१६ महाद्रुमस्य नाम्ना तु सप्तमं तु महनुमम् । एषां तु नामभिस्तनि सप्तवर्षाणि तत्र वै ।।२० नौवीपेश्वरस्यापि पुत्र द्युतिमतस्तु वै । [*कुशला मनुगश्लोष्णः पीवरश्वन्धकारकः । मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै ] तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्च याः शुभाः । उष्णस्योष्णः स्मृतो देशः पीवरस्यापि पीवरः ॥२२ अन्धकारकदेशस्तु अधकारश्च सीत्यंते । मुनेस्तु मुनिदेशो वै दुन्दुभेर्दैन्दुभिः स्मृतः ॥ एते जनपदः सप्त नौवीपे तु भास्वरः २३ ज्योतिष्मतः कुशद्वीपे सप्तैते सुमहौजसः । उद्भिदो वेणुमाश्चैव स्वैरथो लवणोतिः । षष्ठः प्रभाकरश्चैव सप्तमः कपिलः स्मृतः ।।२४ २१ द्वीप मे सवन को महावीत और धातकि नामक दो श्रेष्ठ पुत्र हुये ।१४उस महात्मा नाम से महावीत । के नाम का वर्ष चलाया गया और धात कि के नाम से वह घातकि-खण्ड कहलाया। हव्यवाहन ने शाकद्वीप मे सात पुत्रों को उत्पन्न किया, जो पीछे चलकर वहाँ के शासक हुये । उनके नाम ये हैं—जलद, कुमार सुकुमार, मणीचक, वसुमोद, मुमोद और महाद्रुम। इनके नामों से वहाँ सात वर्ष हुये ।१५१६ जलद प्रचलित -। के नाम पर पहला जलद वर्ष, कुमार के नाम का दूसरा कौमार वर्ष, सुकुमार के नाम का तीसरा सुकुमार वर्षे मणीचक के नाम का चौथ मणीचक वर्ष, वसुमोद के नाम का पाँचवां वसुमोदक वर्ष, मोदक के नाम का छठा मोदाक वर्ष और महाद्रुम के नाम का सातवाँ महाद्रुम वर्ष कहलाता है ।१७-२० क्रौंचद्वीप के स्वामी द्युतिमान् के भी कुशल, मनुग, उष्ण, पीवर, अन्धकारक, मुनि और दुन्दुभि नामक पुत्र हुये। उन्हीं के नाम से ऊंचद्वीप के देशों का नामकरण हुआ । उष्ण का देश उष्ण कहलाया, पीवर का पीवर, अन्धकारक का अन्धकारं, मुनि का मुनि, और दुन्दुभि का ' दुन्दुभि । क्रौंचद्वीप में ये सात देश बड़े प्रसिद्ध हैं ।२१-२३॥ ज्योतिष्मान् के कुशद्वीप में उद्भिद, वेणुमन्, स्वैरथ, लवण, धृति, प्रभाकर और कपिल नामक सात वलवान्

  • धनुश्चिह्नान्तर्गतग्रन्थ. खं घर पुस्तकयोर्नास्ति ।