पृष्ठम्:वायुपुराणम्.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० वायुपुराणम् ८ तुरीयो निहंयुश्चैव युक्तो ग्रावाजिनस्तु ते । यमिनो विश्वदेत्राघी यविष्ठोऽमृतवानपि अजिरो विभुविभावल मूलिकोऽथ विदेहकः। श्रुतिशृणो बृहच्छुक्तो देवा द्वादश कीतिताः] । आसन्स्वायंभुवस्यैते अन्तरे सोमपायिनः । त्विषिमन्तो गणा ह्यते वीर्यवन्तो महाबलाः ।१० तेषामिन्द्रः सदा ह्यासीद्विश्वभुक्प्रथमो विभुः। असुरा ये तदा तेषामासन्दायादबन्धनः ।।११ सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः। अष्टौ ते पितृभिः सार्ध नासत्या देवयोनयः १२ स्वायंभुवेऽन्तरेऽतीताः प्रजास्त्वासां सहस्रशः। प्रभावरूपसंपन्न आयुषा च बलेन च १३ विस्तरादिह नोच्यन्ते मा प्रसङ्गो भवत्विह । स्वायंभुवो निसर्गश्च विज्ञेयः सांप्रतं मनुः ।।१४ अतीते वर्तमाने न दृष्टो वैवस्वतेन सः। प्रजभिर्देवताभिश्च ऋषिभिः पितृभिः स्; १५ तेषां सप्तर्षयः पूर्वमासन्ये तान्निबोधत । भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ॥१६ अत्रिश्चैव वसिष्ठश्च सप्त स्वायंभुवेऽन्तरे । अग्नीध्रश्चातिबहुश्च मेधा मेधातिथिर्वसुः १७ ज्योतिष्मान्द्युतिमान्हव्यः सवनः पुत्र एव च। मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः १८ वायुप्रोक्ता महासत्त्वा राजनः प्रथमेऽन्तरे । साखरं तत्सगन्धर्व सयक्षोरगराक्षसम् ॥ सपिशाचमनुष्यं च सुपर्णाप्सरसां गणम् १६ सुयक्ष, ( सुरक्ष ) मधुप, तुरीयनिहथं युक्त, ग्रावजिन, यमी, विश्वेदेवादियविष्ठ, मृतवान्, , विभु अजिर फुलिक, दिदेहक, धृतिशूण, वृहच्छुक्र और ऊपर कहे गये वारह देव स्वयम्भुव मन्वन्तर के काल में वर्तमान ये ।७•8। ये सोम-पीने वाले महाबलो और वीर्यशाली थे। ये त्विषिमान गण के कहलाते थे । विश्वभुक् प्रथम विशु उन लोगों के इन्द्र थे । उस समय जो असुर गण थे, वे भी इनके जातिभाई थे । सुपर्ण, यक्ष, गन्धर्व पिशाच, उरग, राक्षस और पितरो के साथ नसत्य ये आठों देवयोनि कहलाते थे। इनके प्रभाव और रूप मे संयुक्त एवं आयुष्मान् तथा बलवान् सन्ताने हजारों की संख्या में स्वायम्भुव मन्वन्तर मे बीत चुके है ।१०१३ उसको विस्तार पूर्वक नहीं कहा जा रहा है; क्योकि उसका प्रसंग भी यह नहीं है । स्वायम्भुव मनु के काल का सृष्टि विस्तार वर्तमान मनु की ही तरह समझना चाहिये । अतीत मन्वन्तर मे प्रजा सृष्टि या स्वभावादि वर्तमान वैवस्वत मनु के काल की ही तरह देखा जाता है । प्रजाओं, देवताओं, अE षियों और ि पितरों के साथ पहले जो उनमें सप्तfष थे, उनको सुनिये -भृगु अंगिरा, मरीचि, पुलस्त्य, पुलह, ऋतु, अत्रि और वसिष्ठ ।१४१६३। स्वायम्भुव मन्वन्तर में अग्नीध्र, अतिबाहुमेधा, मेधातिथि, वसु, ज्योतिष्मान् द्युतिमान्, हव्य और सवन आदि ये महाबलशाली दस पुत्र स्वायम्भु मनु के थे । वायु ने कहा है कि, प्रथम मन्वन्तर मे ये ही मह बलशाली राजा थे ।१७१८३ असुर, गन्धर्व, यज्ञ, उरग, राक्षस, पिशाच और मनुष्यों के साथ सुपर्ण