पृष्ठम्:वायुपुराणम्.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ IU २१७ तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः। नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च वर्णाश्रमाणां विधिवत्पृथक्कर्मप्रवीतने । नमो घोषाय घोष्याय नमः कलकलाय च ।।२१८ [*श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च। धर्मार्थकाममोक्षाय नयाय नथनायच] २१६ सांख्याय सांख्यमुख्याय योगाधिपतये नमः । नमो रथ्यविरथ्याय चतुष्पथरतय च १२२० कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ईशान वङ्गसंहाय हरिकेश नमोऽस्तु ते । अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते १२२१ काम कामद कामघ्न धृष्टोद्दीप्त निघूदन । सर्वे सर्वद सर्वज्ञ संध्याराग नमोऽस्तु ते २२२ महाबल सहाबाहो महासत्त्व महाद्युते । महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते २२३ स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे । दीप्तसूर्यान्निजटिने वल्कलाजिनवाससे । । सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते २२४ उन्मादन शतावते गङ्गातोयार्द्धमूर्धज । चन्द्रवतं युगावतं मेघावर्त नमोऽस्तु ते २२५ त्वमन्नमन्नकर्ता च अन्नदश्व त्वमेव हि । अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ।२२६ जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च । त्वमेव देवदेवेशो भूतग्रामश्चतुवधः १२२७ चराचरस्य ब्रह्मा त्वं प्रतिहर्ता त्वमेव च । त्दमेब ब्रह्मविदुषामपि ब्रह्मविदां वरः २२ः सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः। ऋक्सामानि तथोदरमहुस्त्वां ब्रह्मवादिनः ॥२२e लिये विधिवत पृथक्पृथक् कर्म बताने वाले, घोष, घोष्य, कलकल, श्वेत-पिंगल नेत्र, कृष्ण-रक्त नेत्र, धर्म-अर्थ काममोक्ष, क्रय, कथन, आपको नमस्कार है ।२१६-२१८ । सांख्य, सांख्यमुख्य, योगाधिपति, रथ्य, विरथ्य, चतुष्पथरत, कृष्णजिनोत्तरीय, सर्पयज्ञोपवीती, ईशान, वनसंह हरिकेश, अविवेकैकनाथ ओर व्यक्ताव्यक्त को नमस्कार है ।२२०-२२१। आप काम, कामद, कामघ्न, धृष्ट, उद्दृप्त, निपूदन, सवं, सर्वद, सवंत, सध्याराग, महावल, महाबाहुमहासत्त्व, महाद्युति, महामेघवरप्रेक्ष, महाकाल, स्थूल, जीर्णाङ्गजटी, वल्कलाजिनधारी, दीप्तसूर्याग्निजटी, वल्कलाजिनवासा, सहस्रसूर्यप्रतिम तपोनित्य, को नमस्कार है ।२२२-२२४। उन्मादन, शतावर्त, गंगातोयाद्रुमस्तक, चन्द्रावतं, युगावर्त, मेघावर्त, अन्न, अन्नकर्ता, अन्नद, अन्नस्रष्टा, पक्ता, पक्वमुक्त- पंच्, जरायुज, अण्डज, उद्भिज्ज, देवदेवेश, चतुवधभूतग्राम, चराचर के ब्रह्मा, प्रतिहर्ता, ब्रह्मविद्यः , स्वदज जीव-जन्तुओं की योनि वायु, जल और ज्योतिनिधि हैं ।२२५-२२८३ । ब्रह्मवादी आपको ऋक्, साम और

  • धनुश्चिह्नान्तर्गतग्रन्थः ख. घ• पुस्तकयोर्नास्ति ।