पृष्ठम्:वायुपुराणम्.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशोऽध्यायः २२६ ।।२०२ ।।२०३ २०४ २०५ २०६ २०७ २०८ बिभीषणाय भीखमय भीष्मव्रतधराय च । नभो विकृतवक्षय खड्गजिह्वाग्रदंष्ट्रिणे पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च । नभो वृयाय वृष्याय वृष्णये वृषणाय च कटंकट (य चण्डाय नमः सावयवय च । नमस्ते वरकृ€णाय वराय वरदाय च वरगन्धमाल्यवस्त्राय वरातिवरये नमः । नमो वर्षीय वताय छायायै आतपाय च नमो रक्तविरक्ताय शोभनायाक्षमालिने । संभिन्नाय विभिन्नाय विविक्तविकटाय च अघोररूपरूपाय घोरघोरतराय च । नमः शिवाय शान्ताय नमः शान्ततराय च एकपाबहुनेत्राय एकशीर्ष नमोऽस्तु ते । नमो वृद्धाय लुब्धय संविभागप्रियाय च पञ्चमालाचताङ्गाय नमः पशुपताय च । नमश्चडाय घण्टाय घण्टा जग्धगृध्रिणे सहस्रशतघण्टाय घण्टामालाप्रियाय च । प्राणदण्डाय त्यागाय नमो हिलिहिलाय च हुंहुंकाराय पाराय हुंहुंकारप्रियाय च। नमश्व शम्भवे नित्यं गिरिवृक्षकलाय च गर्भमांसभृगलाय तारकाय तराय च। नमो यज्ञाधिपतये हुतायोपव्रताय च यज्ञवाहय दानाय तप्याय तपनाय च। तमस्तटाय भव्याय तडितां पतये नमः अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च। नमः सहस्रशीर्षाय सहस्रचरणाय च सहस्रोद्यतशूलाय सहस्रनयनाय च । नमोऽस्तु बालरूपाय बालरूपधराय च बालानां चैव गोप्त्रे च बालक्रीडनकाय च । नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च २०६ २१० २११ ।।२१२ ॥२१३ ॥२१४ २१५ २१६ तधर, विकृतवक्ष, खड्गजिह्व, उग्रदंष्ट्री , पक्त्राममांसलुब्ध, तुम्बवीणाप्रिय, वृष, वृष्य, वृष्णि, वृषण, कटंकट, चण्ड, सावयव, कृष्ण, वर वरद, वरगन्धमाल्यवस्त्र, वरातिवर, वर्षे, वात, छाया, आतप हैं । आपको नमस्कार है। (२०१-२०५। आप रक्त, विरक्त, शोभन, अक्षमाली, संभिन्न. विभिन्न, विविक्त, विकटअघोररूपरूप, घो, घोरतर शिव, शान्त, शान्ततर, एकपाद, बहुनेत्र, एकशीर्ष, वृद्ध, लुब्ध, संविभागप्रिय, पञ्चमालचिताङ्ग, पाशुपत, चण्ड, घण्ट, घण्टा से जग्धग्रन्थी, सहस्रशतघण्ट, घंटामालाप्रियशाणदण्ड, याग, हिलिहिल हैं। आपको नमस्कार है ।२०६२१०। बृहुश्चार, पार, हुंहुङ्कारप्रिय, शम्भु , गिरिवृक्षफल, गर्भमांस, शृगाल, तारक, तर, यज्ञाविपति, व्रत, उपद्रुत. यज्ञवाह, दान, तप्य, तपन, तट, भव्य, तडित्पति ।२११-२१३। अन्नद, अन्नपति, अन्नभव, सहस्रशीर्ष, सहस्रचरण, सहस्र, उद्यतशूल, सहस्रनयनवालरूप, बालरूपघर, २१४२१५। बालगोप्ता, वाल क्रीडनक, शुद्धबुद्धक्षोभण, अक्षत, तरङ्गांकितकेय, मुक्तकेश, षट्कर्मनिष्ठ, त्रिकर्मनिरत, वर्णाश्रमियों के १-घण्टाध्वनि से अभिलाषाओं को प्रदान करने वाले ।