पृष्ठम्:वायुपुराणम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ वायुपुराणम् ७४ ७५ एवं प्राचेतसो दक्षो जज्ञे वै चक्षुषेऽन्तरे । प्राचीनबर्हषः पौत्रः पुत्रश्चैव प्रचेतसः दशभ्यस्तु प्रचेतोभ्यो मायां च पुननूपः । जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः । आद्ये श्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह । देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् इति सानुशयो ह्यासीत्तयोर्जात्यन्तरागतः । प्रजापतेस्तु दक्षस्य त्र्यम्बकस्य च धीमतः तस्मान्नानुशयः कार्यो वैरिष्विह कदाचन । जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः । जन्सुं न मुञ्चति ख्यातिस्तन्न कार्यं विजानता ७६ ७७ ॥७८ ७६ ऋषय ऊचुः प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे । विनाशमगमत्सुत हैयमेधः प्रजापतेः देव्या मृत्यु कृतं मत्वा क्रुद्धं सर्वात्मकं प्रभुम् । कथं प्रासादयद्दक्षः स यज्ञः साधितः कथम् । एतद्वेदितुमिच्छामस्तन्नो ब्रूहि यथातथम् ८० सूत उवाच पुरा मेरोद्वजश्रेष्ठःशृङ्ग' त्रेलोक्यविश्रुतम् । ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ८१ रुद्र के शाप से चाक्षुष मन्वन्तर में प्राचीनबहिष् के पौत्र होकर दश प्रचेता से मापी के गर्भ से फिर उत्पन्न हुये यह हम लोगों ने सुना है । भृगु आदि जो महषि थे, वे भी वैवस्वत मनु के पूर्व त्रेतायुग के आदि में वरुण-सदृश शरीर को धारण कर महान् देवता के यज्ञ में उत्पन्न हुये ।७४-७६। दक्ष प्रजापति और धीमान् महादेव का विद्वेष इस प्रकार जन्मान्तर मे भी चलने लगा। इस लिये वंरियों के प्रति कभी भी विद्वेष नही करना चाहिये । शुभाशुभ कर्म से परिचालित जन्तु के आन्तरिक भाव दूसरे जन्म में भी नही छूटते है । इसीलिये यह जानकर विद्वेष नही करना चाहिये (७७-७८ ऋषिगण बोले--सुत ! वैवस्वत मन्वन्तर में प्राचेतस दक्षप्रजापति का अश्वमेघ किस प्रकर नष्ट हुआ ? दक्ष ने सती की मृत्यु से शुद्ध सर्वात्मक महादेव को किस प्रकार प्रसन्न किया और अपने यज्ञ को किस प्रकार सम्पन्न किया ? यह हम जानना चाहते हैं कृपा कर कहिये ।७६-८७॥ सूत जी बोले—द्विजगण ! पूर्व काल मे मेरु के विश्वविद्युत सर्वेरल से विभूषित ज्योतिष नामक

  • इदं नास्ति ख. घ. ड. पुस्तकेषु ।