पृष्ठम्:वायुपुराणम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ वायुपुराणम् ७ ८ पवमानात्मजश्चैव कव्यवाहन उच्यते । पावकात्सहरक्षस्तु हव्यवाहः शुचेः सुतः ४ देवानां हव्यवाहोऽग्निः पितणां कव्यवाहनः । सहरक्षोऽसुराणां तु त्रयाणां तु त्रयोऽग्नयः एतेषां पुत्रपौत्रास्तु चत्वारिंशन्नवैव तु । वक्ष्यामि नामतस्तेषां प्रविभागं पृथक्पृथक् । ६ वैद्युतो लौकिकाग्निस्तु प्रथमो ब्रह्मणः सुतः। ब्रहदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः वैश्वानरमुखस्तस्य महः काव्यो ह्यपां रसः । अमृतोऽथर्वणात्पूर्वं मथितः पुष्करोदयौ । सोऽथ लौकिकाग्निस्तु दध्यङ्गोऽथर्वणः सुतः अथर्वा तु भृगुर्जेयोऽप्यङ्गिराऽग्निराथर्वणः सुतः । तस्मात्स लौकिकाग्निस्तु दध्यङ्गोऽथर्वधौ भतः ।ue अथ यः पवमानोऽग्नािनमंन्यः कविभिः स्मृतः । स ज्ञेयो गार्हपत्योऽग्निस्ततः पुत्रद्वयं स्मृतम् ॥१० शंस्यस्त्वहवनीयोऽग्निर्यः स्मृतो हव्यवाहनः । द्वितीयस्तु सुतः प्रोक्तः शुक्रोऽग्निर्यः प्रणीयते ११ तथा सभ्यावसथ्यौ वै शंस्यस्याग्नेः सुतावुभौ । शंस्यास्तु षोडश नदीञ्चकमे हव्यवाहनः । योऽसावाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः १२ कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा । (*गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् १३ का नाम पावक है । इनके ये ही वासस्थान भी हैं । पवमान को कपचाहन, पावक को सहृक्ष और शुचि को हपवाह नामक पुत्र हुये (३-४। देवताओं के अग्नि हव्यवाहन हैं. पितरो के कव्यवाहन और असुरों के सहरक्ष अग्नि है । इस प्रकार इन तीनो के ये तीन अग्नि हैं । इनके पुत्र-पौत्रादि उनचास हैं । अब हम पृथक पृथक् नाम से इनके विभाग को कहते हैं ५-६ पहले ब्रह्म के सुत लौकिकानि वैद्युत् हुये, जिनके प्रह्यौद नाग्नि पुत्र हुये जिनका नाम भरत हुआ I७॥ वैश्वानरमुख उन का तेज एवं जल का रस काव्य रूप से कहा गया है । पुष्करोदधि के मथनकाल में अमृत निकलने के बाद अथर्वेण अग्नि की उत्पत्ति हुई है। ये ही अधर्वा लौककाग्नि हैं । इनके बेटे का नाम दध्यङ्ग था ।८। अथर्वा ही भृगु थे और इनके पुत्र थे अङ्गिरा । अङ्गिरा ही अथवपुत्र लौकिकाग्नि दध्यङ्ग हैं। विद्वानों ने जिस मन्थन से निकली अग्नि को पवमन कहा है, वही गार्हपत्य अग्नि है । उस अग्नि के दो पुत्र हैं ।€-१०। पहला आहवनीय अग्नि, हव्यवाहन या शंस्य अग्नि और दूसरा शुक्राग्मि । घस्य अग्नि को सभ्य और आवसय्य नामक दो पुत्र हुये । ब्राह्मण लोग जिस अग्नि को अभिमानी आहवनीय हव्यवाहन कहते है, उसी घस्य अग्नि ने सोलह नदियों की अभिलाषा की ।१११२ कावेरी, मृष्णवेणी, नर्मदा, यमुना, गोदवरी, वितस्ता, चन्द्रभागाइरावती, विपश, कौशिकी, शतहु, सरयू, सीता, सरस्वती, ह्रदिनी और पावनी नामक सोलह नदियों मे शंग्य अग्नि ने अपने को पृथक्-पृथक्

  • धनुश्चिह्न्तर्गग्रन्थो ङ. पुस्तके नास्ति ।