पृष्ठम्:वायुपुराणम्.djvu/११५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३४ वायुपुराणम् तीर्थे चाऽऽकाशगङ्गायां गिरिकर्णमुखेषु च । स्नातोऽथ पिण्डदो ब्रह्मलोकं कुलशतं नयेत् देवनद्यां वैतरण्यां स्नातः स्वर्गं नयेत्पितॄन् । स्नातो गोदो वैतरण्यां त्रिःसप्तफुलमुद्धरेत् सत्यं सत्यं पुनः सत्यं वैतरण्यां तु नारद । एकवियातिकुलान्याहुस्तारयेन्नात्र संशय: * + या सा वैतरणी नाम नदी त्रैलोक्यविश्रुता । सावतीर्णा गयाक्षेत्रे पितॄणां तारणाय वै x त्रिरात्रोपोषणेनैव तीर्थाभिगमनेन च । अदत्त्वा काञ्चनं गाश्च दरिद्रो जायते नरः : ॥२५ ॥२६ ॥२७ ॥२८ ॥२६ प्रवाहित होता है, गिरिकर्ण मुख नामक कई पवित्र तीर्थ भी वहीं पर हैं, वहाँ पर स्नान कर पिण्डदान करने वाला अपने सो कुलों को ब्रह्मलोक प्राप्त कराता है |२३-२५१ देवनदी वैतरणी में स्नान करने वाला अपने पितरों को स्वर्गलोक प्राप्त कराता है एवं उसी वैतरणी में स्नान कर गौ दान करने वाला व्यक्ति अपने इक्कीस कुलों का उद्धार करता है । नारदजी ! वैतरणी में स्नान करने वालों के लिए जो फल में वतला रहा हूँ, यह सत्य है, सत्य है और सत्य है । ऐसा कहा जाता है कि वैतरणी में स्नान करने गोदान करने वाला निस्सन्देह अपने इक्कीस कुलों का उद्धार करता है |२६-२७। तीनों लोकों में अपने अनुपम माहात्म्य के कारण " जो परम विख्यात है वह वैतरणी नदो गयाक्षेत्र में पितरों को तारने के लिये अवतरित हुई है। इस पुनीत क्षेत्र की यात्रा करके तीन रात का उपवास करना चाहिये, किन्तु यहाँ आकर सुवर्ण और गो का जो मनुष्य दाम नहीं करता वह दरिद्र होता है | २८-२९१ घतकुल्या, मधुकुल्या, देविका, महानदी तथा

  • संशय इत्यनन्तरं क. पुस्तक टिप्पण्यामधिकं श्लोकद्वयमस्ति तद्यथा-

यमद्वारे महाघोरे या सा वैतरणी नदी । तामहं तर्तुमिच्छामि कृष्णां गां प्रददन्निमाम् ||१ अशक्तो यदि वा शक्तो गोप्रदानं करोति यः । देवनद्यां गोप्रदाने श्राद्धदः स्वयेत्तिनु || इति ||२ + अयं श्लोको नास्ति ख. पुस्तकें | X घिरात्रोपोपणेनेति श्लोकात्प्राक् क. पुस्तकेऽधिकं श्लोकद्वयमस्ति तद्यथा गोदावर्या वैतरण्यां यमुनायां तथैव च । देवनद्यां गोप्रचारे श्राद्धदः स्वनंये पितॄन् ||१ पुष्करिण्यां घृतकुल्यां मधुकुल्यां तथैव च । कोटितीर्थे रुक्मिणोये पिण्डदः स्वनंयेत्पितॄन् || इति ॥ २ ÷ इतः परमेते इलोकाः ख. पुस्तकेऽधिका उपलभ्यन्ते ते यथा- श्राद्धी कुमारधारायामश्वमेघफलं लभेत् । कुमारममिगम्याय नत्वा मुक्तिमवाप्नुयात् ॥१ स्नात्वा च सोमधारायां सोमलोकं च गच्छति । सस्वर्न कृतरो वाण्यं स्वर्ग: स्वर्गं नयेस्पितॄन् ||२ श्रीकृष्णं येऽभ्यचंयन्ति सुभद्रां वलभद्रकम् । ज्ञानं प्राप्य श्रियं पुत्रान्नजन्ति पुरुषोत्तमम् ॥३ द्वादशादित्यमभ्ययं सर्वरोग: प्रमुच्यते । वैश्वानरं समभ्यच्यं उत्तमां दीप्तिमाप्नुयात् ॥४ मन्दारमभिगम्याथ मन्दारेशं प्रपुज्य च । अक्षयं श्रियमामोति महालक्ष्मी तथा नरः ॥५